________________
हरिवंशपुराण।
४५२
पंचत्रिंशः सर्गः। श्रियं सदिग्नागमहाभिषेकां विमानमाकाशतलानमञ्च ॥ १२ ॥ ज्वलबृहज्ज्वालहुताशमुच्चैः सुरध्वजं रत्नमरीचिचक्र ।
मृगाधिपं चाननमाविशंतं निशाम्य सौम्या बुबुधे सकंपा ॥ १३ ॥ अपूर्वसुस्वप्नविलोकनात्सा सविस्मयाहृष्टतनूरुहा तान् ।
जगौ प्रभाते कृतमंगलांगा समेत्य पत्येऽभिदधे स विद्वान् ॥ १४ ॥ प्रतापविध्वस्तरिपुः सुतस्ते प्रियोतिसौभाग्ययुतोऽभिषेकी ।
दिवोवतीर्यातिरुचिस्थिरोऽभीभविष्यति क्षिप्रमिनो' जगत्याः ॥ १५ ॥ निशम्य सा स्वप्नफलं स्वभर्तुस्तथास्त्विति प्रीतमतिः प्रपद्य ।
व्यवस्थिता गर्भमत्त चाशु जगद्धितं द्यौरिव तापशांत्यै ॥ १६ ॥ यथा यथासौ परिवर्धतेऽस्या प्रवर्धमानांगमनःसुखायाः।
___ तथा तथावर्धत भूतधान्यां जनस्य सर्वस्य च सौमनस्यं ॥ १७ ॥ ररक्ष गर्भ प्रसवव्यपेक्षः स्वसुः स संक्षोभगतस्तु कंसः। १ इनः स्वामी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org