________________
४४६
हरिवंशपुराणं ।
चतुस्त्रिंशः सर्गः। भाद्रपद शुक्लपक्षे सप्तम्यामप्यनंतफलसुखदः।
परिनिर्वाणाख्यविधिः प्रतिवर्षमुपोषणीयस्तु ॥ १२७ ॥ एकादश्यां प्रातिहार्यप्रसिद्धिः तुल्यां तुल्यैः संफलत्यस्य चैव ।
एकादश्यां कृष्णजायामशीतिः पद् पूर्वाशं सविधचे ह्यनंतं ॥ १२८॥ शुद्धस्य मार्गशीर्षस्य तृतीयस्यामनंतकृत् । विमानपंक्तिवैराज्यः चतुर्यो षष्ठतो विधिः॥१२९॥ एतेषु विधयः कार्या यथाशक्ति शरीरिभिः । स्वर्गापवर्गसौख्यस्य पारंपर्येण हेतवः ॥१३०॥ इत्युक्तविधिक सौ सुप्रतिष्ठो यतिस्तदा । वबंध तीर्थकुनाम शुद्धैः षोडशकारणैः ॥१३॥ निशंकाद्यष्टगुणा जिनकथिते मोक्षसत्पथे श्रद्धा ।
दर्शनविशुद्धिरावस्तीर्थकरप्रकृतिकृद्धेतुः ॥ १३२ ॥ ज्ञानादिषु तद्वत्सु च महादरो यः कषायविनिवृत्याः ।
तीर्थकरनामहेतुः स विनयसंपन्नताभिख्यः ॥१३३ ।। शीलव्रतरक्षायां कायमनोवचनवृत्तिरनवद्या । __ वेद्यो मार्गोयुक्तैः स शुद्धशीलवतेश्वनतिचारः ॥ १३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org