________________
हरिवंशपुराणं।
४६७
पत्रिंशः सर्गः। जलविहरणदक्षौ स्नानमासेव्य सेव्यौ निजसदनमगातामन्वितौ गोपवर्गः ॥ २६ ॥ शुभपरिमलसद्यस्तापहैयंगवीनं स्फुटसुरससुसूपव्यंजनक्षीरदध्नः।। विरचितमणिभूमौ हेमपाच्यां सहेतौ मृदुविशदसुसिक्थं शालिभक्तं हि मुक्त्वा ॥ २७ ॥ सुमृदुसुरभिगंध्युद्वर्तितास्यस्वपाणी स्वकरकिसलयौ तौ दिग्धदिव्यानुलिप्तौ । पलितहरितपूगैलादितांबूलरागप्रविततमुखरागाद्भासमानाधरोष्ठौ ॥ २८ ॥ विविधकरणदक्षी मल्लविद्यानवद्यौ कृतचलनसुवेषौ नीलपीतांबराभ्यां । बृहदुरसि विधायोदारसिंदूरधृलीरभिनववनमालामालतीमुंडमालौ ।। २९॥ स्थिरमनसि विधाय ध्वंसनं कंसशत्रोश्चलचरणनिघातैर्धारिणी क्षोभयंतौ । समभरमतिधोरैमल्लवेषैः सवगैः पुरमभि मथुरां तौ चेलतुर्गोपवगैः ॥ ३० ।। अभिपतदुरगेंद्रं रासभं दूरसंतं पथि हि पुरनिवेशे विघ्नयंतं बृहध्वं ।। विवृतवदनरंध्रे चापतंतं दुरंतं कुतुरगमवधीतं केशवः केशिनं सः ॥ ३१ ॥ नगरमभिविशंतौ वारितौ वारणेद्रावविरतमदलेखामंडितापांडगंडौ । युगपदरिनियोगादापतंतौ विदित्वा तुतुषतुरिव दृष्ट्वा युद्धरंगादिमल्लौ ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org