SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ७२९ षष्टितमः सर्गः । दशानामायुषः पादः पादोनो द्वादशस्य सः । मल्लेवर्षशतेनोनो नेमवर्षशतैत्रिभिः ॥ ३३५ ॥ त्रिंशद्वर्षविहीनस्तु प्रत्येकं पार्श्ववीरयोः । द्वधा संयमकालोयं छानस्थः केवली स्थितः ॥३३६।। वृषछद्मस्थकालोऽत्र स्यात्सहस्रवर्षाण्यतः । द्वादशान्दानि पूर्णानि स्युर्वर्षाणि चतुर्दश ॥३३७॥ ततोष्टादशवर्षाणि विंशतिस्तु ततः परे । षण्मासा नव वर्षाणि त्रिचतुस्त्रिद्विमासकाः ॥३३८॥ एकत्रिद्वयकमासाश्च वर्षाणि त्रिश्च षोडश । पडेकादशसंख्याहर्मासा वर्षाण्यतो नव ॥ ३३९ ॥ षट्पंचाशद्दिनानि स्युमासाश्चत्वार एव च । वर्षाणिं द्वादशैवातः परं केवलिनो जिनाः॥३४०॥ आधस्य गणिनो भर्तुरशीतिश्चतुरुत्तरा । नवतिः पंचसंयुक्तं शतंत्र्युत्तरमप्यतः ॥ ३४१॥ शतमेव पुनर्जेयं षोडशैकादशाधिकं । पंचोत्तरा च नवतियुत्तरा नवतिस्तथा ॥ ३४२ ॥ ततोष्टैकादशाशीतिः सप्ततिः सप्तभिर्युता । षट् षष्टिः पंच पंचाशत्पंचाशच्च ततः परं ॥ ३४३ ॥ त्रिचत्वारिंशदेवातः षट्त्रिंशत्रिंशदन्विता । पंचभिस्त्रिंशदप्यस्मादष्टाविंशतिरेव तु ।। ३४४ ॥ अष्टादशगणाधीशास्तथा सप्तदश क्रमात् । एकादश दशैव स्युरकादश च ते पुनः ॥३४५॥ आद्यस्यायो गणी नाम्ना सेनांतो वृषभः प्रभोः । सिंहसनस्ततोप्यन्यश्चारुदत्त इतीरितः॥३४६॥ वज्रश्च चमरो वजचमरो बलिदत्तकौ । वैदर्भाश्चानगारश्च कुंथुश्चापि सुधर्मकः ॥ ३४७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy