________________
हरिवंशपुराण।
चतुस्विशः सर्गः। पोदा बाह्यतपस्यमी क्रमगताः पुण्योपवासाः पृथक् अंतस्थे दश साधिकश्च नवभिस्त्रिंशद्दश व्याहता .
पंच द्वौ पुनरेक एव च तैपाशुद्धौ विधया विधौ ॥ ९९ ॥ चतुर्दशस्वहिसार्थ जीवस्थानेषु भाविता । त्रियोगनवकोटिघ्ना ते षडिशं शतं स्फुटं ॥१०॥ भीप्सास्वपक्षपशून्यक्रोधलोमात्मशंसनैः । द्वासप्ततिर्नवघ्नस्ते परनिंदान्वितैरिति ॥ १०१ ॥ ग्रामारण्यखलैकतैरन्यत्रोपध्यभुक्तकैः । संपृष्टग्रहणैः प्राग्ववासप्ततिरमी मता ॥ १०२॥ नृदेवचित्रतिर्यक्स्त्रीरूपैः पंचेंद्रियाहतैः । नवग्नैः ब्रह्मचर्यैःस्युःशेतं तेऽशीतिमिश्रितं ।। १०३ ॥ चतुष्कषाया नव नोकषाया मिथ्यात्वमेते द्विचतु:पदे च ।
क्षेत्रं च धान्यं च हि कुप्यभांडेधनं च यानं शयनाशनं च ॥ १०४ ॥ अंतर्बहिर्भेदपरिग्रहास्ते रंधेश्चतुर्विशतिराहतास्तु ।
ते द्वे शते षोडशसंयुते स्युर्महाव्रते स्यादुपवासभेदाः ॥१०५ ॥ षष्ठे दशोपवासाः स्युरनिच्छा नव कोटिभिः । प्रत्येकं नव विज्ञेया त्रिगुप्तिसमितित्रिके ॥१०६॥
१-७८ उपवासाः १२ पारणाः । २ अहिंसावतोपवासाः १४४९=१२६ । ३-७२ उपवासाः। "-१२ उपवासाः। ५-१८० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org