________________
हरिवंश पुराणं ।
४४२
क्रमणैकोपवासादिकवलक्रमसंज्ञकः ॥ ९४ ॥ आचाम्लवर्धमाने भवंति सौवीरयुक्तयस्त्वेकाद्याः । सोपोषिता दर्शाता दशादयश्वापि रूपांताः ।। ९५ ॥ निर्विकृर्ति पूर्वार्धः सैकस्थानस्तु पश्चिमार्थस्य ।
आम्लवर्धमानाः क्रमेण विधयो विधेयास्ते ॥ ९६ ॥ अष्टाविंशतिरिष्टसाधनयतौ चैकादशांगेषु ते
द्वाविष्ट परिकर्मणोऽष्टसहिताशीतिस्तु सूत्रस्य हि rat चाद्यनुयोग केवलकृतौ द्विःसप्तपूर्वेष्वमी
षट्पंचावधिचूलिके श्रुतविधौ द्वौ तौ मनःपर्यये ॥ ९७ ॥ प्रत्येकमष्टावुपवासभेदा निश्शंकिताद्यष्टगुणन्यपेक्षाः । त्रिदर्शनानामपि ते विधेयास्तपोविधौ दर्शनशुद्धिसंज्ञे ॥ ९८ ॥ द्वावेकः पुनरेक एव हि परे पंचैक एकः क्रमात् १- १५८ उपवासस्थानानि । २-२४ उपवासस्थानानि ।
Jain Education International
For Private & Personal Use Only
चतुस्त्रिंशः सर्गः ।
www.jainelibrary.org