________________
हरिवंशपुराणं ।
५५०
प्रचचत्वारिंशः सर्गः। वीतभीभ्यः प्रजाभ्यस्ते प्राप्तपूजा समातृकाः । ब्रजंतः स्वेच्छया पापुस्तिश्रृंगाख्यं महापुरं ॥१५॥ प्रचंडवाहनस्तत्र प्रचंडश्वेडकर्मणां । आसीनृपतिरस्येष्टा वनिता विमलप्रभा ॥१६॥ रूपातिशयसंपूर्णाः पूर्णचंद्रसमाननाः । कलापारमिताः सर्वास्तयोर्दुहितरो दश ॥१७॥ आद्या गुणप्रमा तासु सुप्रभा हीश्रियो रतिः। पद्मा चेंदीवरा विश्वा चायो चाशोकया सह ॥९८॥ युधिष्ठिराय ताः सर्वाः पूर्वमेव निवेदिताः। लब्ध्वा तस्यान्यथा वा मणुव्रतधराः स्थिताः९९॥ इभ्योऽपि प्रियमित्राख्यस्तत्र पुर्या सपर्यया । अन्ववर्तत कौंतेया पुरुषांतरविद्धसी ॥१०॥ सोमिनी भामिनी तस्य कन्या नयनसुंदरी । सौंदर्येण स्वरूपेण नयनानंददायिनी ॥१०॥ युधिष्ठिराय वीराय प्रागेव प्रतिपादिता । राजपुत्र्यो यथा पूर्यास्तथा सा तत्ता स्थिताः॥१०२॥ राजा सभार्य इभ्यश्च महापुरुषवेदिनौ । कुंतीपुत्राय ताः कन्या ज्यायसे दातुमिच्छतः ॥१३॥ तास्तु निश्चितचित्तत्वादन्यलोकगतोऽपि हि । स एष पतिरस्माकमिति मेच्छंति से द्विज ॥१४॥ ततोऽपि नगराधाता नगराजस्थितात्मकाः । प्राप्ताश्चंपापुरी तेऽमी कर्णो यत्र महामृपः॥१०॥ तत्र भीमो महानागं पुरमध्ये महोत्कटं । प्रक्रीज्य निर्मदी चक्रे वर्णसंक्षोभकृतकृती ॥१०॥ ततोऽपि वैदिशं जाता पुरं सुरपुरोपमं । राजा वृषध्वजो यत्र युवराजो दृढायुधः ॥१vorn
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org