________________
हरिवंशपुराणं।
४६१
पंचत्रिंशः सर्गः। स नाटवीं स्पष्टकृताट्टहासां कुराक्षसीं रूक्षनिरीक्षणास्यां ।
__ अधोक्षजो वीक्ष्य विवृद्धकायां शरीरयष्टयां विकृतां जघान ॥ ६९ ॥ सुशाल्मलीखंडसुमंडपस्य सुदुर्भरास्तंभततिः परेषां।
तमुत्क्षिपंतं त्वदयं विदित्वा न्यवर्तयत्सा जननी विशंका ॥ ७० ॥ निवृत्त्य कंसः पुरघोषणां स्वैरघोषयद्देवविदुक्तकारी।
___ गवेषणार्थ द्विषतो निजस्य स पापशापाभिमुखः सुखार्थी ॥ ७१ ॥ भुजंगशय्यामिह सिंहवाहशरासनं चाप्यजितं जयंतं ।
सपांचजन्याञ्जमथारुहेद्यः करोत्यधिज्यं परिपूरयेच्च ॥ ७२ ॥ ददाति तस्मै पुरुषोत्तमाय पराजिताशेषपराक्रमाय ।
____ अलभ्यलाभं समभीष्टमिष्टः प्रहृष्टकंसः स रुषांतरज्ञः ॥ ७३ ॥ इति प्रवृत्तिश्रवणात्प्रवृत्तास्ततस्तदारोहणपूर्विकासु ।
क्रियासु निस्तर्जितवृत्तयश्च महीक्षितो जग्मुरतो विलक्षाः ॥ ७४ ।। १ पुरुषांतरज्ञः इति ख पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org