________________
४६२
हरिवंशपुराण।
पंचत्रिंशः सर्गः। अथानयभानुरुपेंद्रम सहोदरोऽसौ खलु कंसवधाः ।
___ तदीयसामर्थ्यमुदीक्ष्य जातु प्रजाततोषो मथुरापुरी तां ।। ७५ ॥ महाहिशय्यामिह सज्जितांतं व्यलोक्य चेंद्रस्य पदे स पृष्ट्वा ।
समारुहद्भीषणभोगिभोगां स्वभावशय्यामिव शौरिराशु ॥ ७६ ॥ धनुस्ततोधिज्यमसौ व्यत्ति भुजंगमोदीर्णविकीर्णधमं ।।
___ अपूरयच्छंखमखेदमाशाः प्रपूरयंतं निखिला निनादैः ॥ ७७ ॥ जनस्तदालोक्य तदातिलोकं तदीयमाहात्म्यमुदीयमानं ।
अघोषयत्क्षुब्धसमुद्रघोषो महानहो कोप्ययमित्यशेषः ॥ ७८ ॥ कुकंसशंका वहताग्रजेन निजेन नीत्या प्रहितो हरिस्तु ।। ..महानुकूलो व्रजमात्मनीनैः सहाव्रजत्तीव्रगुणानुरागैः ॥ ७९ ॥ गर्भाधानात्पूर्वमा प्रसूतेरावद्धांतर्वैरभावोऽपि शत्रुः ।
मत्तः कुर्याटिक ह्युदात्तस्य पुंसो जैनाद्धर्मात्पूर्वजन्मप्रयातात् ॥ ८ ॥ इति "अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यस्य कृतौ कृष्णबालक्रीडावर्णनो नाम पत्रिंशः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org