________________
हरिवंशपुराणं ।
४१६
लोकः शौर्यपुरोद्भवोऽपि च तदा शौर्याजितं निर्जितक्ष्माभृच्चक्रमुदारचारुचरितं विद्याधरीवल्लभं ।
देवाभं वसुदेव मातविभवं दृष्ट्रातितुष्टोऽगदीद् धर्मस्यैष जिनोदितस्य महिमा पूर्वार्जितस्येत्यसौ ॥ ४४ ॥
इति “अरिष्टनेमिपुराणसंग्रहे” हरिवंशे जिनसेनाचार्यकृतौ सकलबंधुवधूसमागमवर्णनो नाम द्वात्रिंशः सर्गः ।
Jain Education International
त्रयस्त्रिंशः सर्गः ।
त्रयस्त्रिंशः सर्गः ।
अथ स प्रार्थितः प्राज्यैः पार्थिवैः पार्थिवात्मजैः । शास्त्रोपदेशमातन्वन्नास्ते सूर्यपुरे यदुः || १ || दृष्ट्वा कंसस्य कौशल्यं वसुदेवो जगौ तकं । वरं वृणीष्व तेनोक्तं तिष्ठत्वार्य ! तवांतिक ॥२॥ जातु कंसादिभिः शिष्यैर्धनुर्वेदविचक्षणैः । गतो राजगृहं शौरिर्जरासंधदिदृक्षया ||३|| अश्रौषीद् घोषणां राज्ञः पुरे राजकराजिते । सावधानस्य लोकस्य समाकर्ण्य यतस्तदा ||४|| यः सिंहरथमुद्वृत्तं तं सिंहपुरवासिनं । सत्यसिंहरथारूढमारूढपुरुषौरुष || ५ ||
१ ख ग पुस्तकयोर्नाग्रिम् श्लोकोऽत्र, किंतु एकादशश्लोकार्थस्यानन्तरं ।
For Private & Personal Use Only
www.jainelibrary.org