SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराफ। ६३९ पंचपंचाशः सर्गः । व्यपनयन्निव शल्यपरंपरां नृपगणः श्रियमैत्स्वपरंपरां ॥ १२२ ॥ मणिगणांशुलसत्पटलीकृतान् जिनकचा कुलिशी पटलीकृतान् ।। अकृत दुग्धमये स महोदधौ वपुरलं समये समहोदधौ ॥ १२३ ॥ समवतारमिनोंगिकृपावनं स्वकृतवस्त्रमयस्य सुपावनं । सपदि यत्र तदत्र यथाश्रुतं जगति तीर्थमभूच यथाश्रुतं ॥ १२४ ॥ मतिषु बोधचतुष्कविराजितस्त्रिदशकोटिमहाकविराजितः । विधुरिवोपगतग्रहतारकः प्रभुरभादपरिग्रहतारकः ॥ १२५ ।। नभसि शुक्लतुरीयतया तिथौ क्रमभृतीशिनि षष्ठतया तिथौ । विहितनिष्क्रमणे नृसुराऽसुराः सुविदधुर्महमेषु सुरासुराः॥ १२६ ॥ मदनभंगकृतप्रभवे भवे भवभृतां शरणाय हिते हिते। हतरुष वितृषे मुनये नये स्थितवते नम इत्यसुरासुराः ॥ १२७ ।। स्तवनपूर्वममी च समंततः प्रणतिमेत्य नृपाश्च समं ततः । स्वहृदयस्थतपस्थितनेमयः स्वपदीयुररिस्थिरनेमयः ॥१२८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy