________________
हरिवंशपुराणं।
६७२
अष्टपंचाशः सर्गः। ईर्यापथनिमित्ताया सा प्रोक्तर्यापथक्रिया । एताः पंचक्रियाहेतुरास्रवे सांपरायिके ॥६५॥ क्रोधावेशवशात्प्रादुर्भूता प्रादोषिकी क्रिया । योभ्युद्यमः प्रदुष्टस्य सतस्सा कायिकी क्रिया ॥६६॥ क्रियाधिकारिणीत्युक्ता हिंसोपकरणग्रहात् । दुःखोत्पत्तिः स्वतंत्रत्वात्क्रियान्या पारितापिकी।।६७।। इंद्रियायुर्बलप्राणवियोगकरणाक्रिया । प्राणातिपातिकी नाम्ना पंचैवाध्यास्मिकाः क्रियाः ॥६८।। रागार्दीकृतचित्तत्वात्प्रशक्तस्य प्रमादिनः । रम्यरूपावलोकान्याभिप्रायो दर्शनक्रिया ॥६९।। सचेतनानुबंधो यः स्प्रष्टव्योऽतिप्रमादिनः । सा दर्शनक्रिया ज्ञेया कर्मोपादानकारणं ।।७०॥ उत्पादनादपूर्वस्य पापाधिकरणस्य तु । पापास्रवकरी प्रायः प्रोक्ता प्रत्यायिकी क्रिया ॥७१।। स्त्रीपुंसपशुसंपातिदेशेंतर्मलमोक्षणं । क्रिया साधुजनायोग्या सा समंतानुपातिनी ॥७२॥ अप्रमृष्टाप्रदृष्टायां निक्षेपोंऽगादिनः क्षितौ । अनाभोगक्रिया सा तु पंचैता अपि दुष्क्रियाः॥७३॥ वरेणैव तु निर्वा या स्वयं क्रियते क्रिया । सा स्वहस्तक्रिया बोध्या पूर्वोक्तास्ववर्धिनी।।७४॥ पापादानादिवृत्तीनामभ्यनुज्ञानमात्मना । स निसर्गक्रिया नाम्ना निसर्गेणास्त्रावहा ॥७५।। पराचरितसावधक्रियादेस्तु प्रकाशनं । विदारणक्रिया सान्या धीविदारणकारिणी ॥७६।। यथोक्तादानसक्तस्य कर्तुमावश्यकादिषु । प्ररूपणान्यथा मोहादाज्ञाव्यापादिकी क्रिया ।।७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org