________________
हरिवंशपुराणं ।
४५८ ,
पंचत्रिंशः सर्गः। सुकंठगोपालकलोपगीतं सुतारघंटाध्वनि गोधनाढ्यं ।
महीध्रपादे वनरंध्रमागा पुरांधिरध्यास परां धृति सा ॥ ५० ॥ कचिच्चितं स्निग्धसुकृष्णवर्णैः कचिच्च सोद्यदलभद्रशुभ्रः ।
गवां गणैर्वीक्ष्य वनं जहर्षे भवत्यपत्यप्रतिमं हि दृष्ट्यै ।। ५१ ॥ तृणांबुतृप्ता स्तनलग्नवत्सा प्रदुह्यमानाच परा घटोनीः ।
. ददर्श गा गोष्ठगतास्तदैषा प्रवृत्तरोमांचसुखाभिरामाः ॥५२॥ सवत्सधेनुध्वनयोऽतिधीरा रवाश्च गोपीदधिमंथनोत्थाः।।
मनोभिजन्हे हरिमातुरुच्चैगभीरनादान हरति किं वा ।। ५३ ।। ततोऽभिनंदी हृदि नंदगोपो यशोदयोत्पेत्य यशोविशुद्धां ।
स देवकी स्वामिनिकां निकायमनस्विनी भक्तियुतो ननाम ॥ ५४ ॥ सुपीतवासोयुगलं वसानं वनेवतंसीकृतवाहर्वहं ।
अखंडनीलोत्पलमुंडमालं सुकंठिकाभूषितकबुकंठं ॥ ५५ ॥ १-'कुलोपगीतं' इति क पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org