SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण। चतुःपंचाशः सर्गः निगद्य तानेवमसौ जनार्दनः सहैव तैरेत्य तु हास्तिनं पुरं । सुभद्रया लब्धसुतार्यसूनवे वितीर्य राज्यं विससर्ज तान्क्रुधा ॥७१॥ समस्तसामंतकृतानुयानकः कृताभियानो यदुभिः कृतार्थकः । प्रविश्य कृष्णो नगरी गरीयसी निजां निजस्त्रीनिवहाद्यमानयत् ॥७२॥ सुतास्तु पांडोर्हरिचंद्रशासनादकांड एवाशनिपातनिष्ठुरात् । प्रगत्य दाक्षिण्यभृता सुदक्षिणां जनेन काष्ठां मथुरा न्यवेशयन् ॥७३॥ समुद्रवेलासु मनोहरासु ते लवंगकृष्णागुरुगंधवायुषु । सुचंदनामोदितदिक्षु दक्षिणा विजहुरुच्चैलयाद्रिसानुषु ।।७४॥ क वार्धिजंबूदुममंडिता क्षितिः । क धातकीखंडधरा दुरासदा ॥ गतागतार्दर्थगतिस्तथापि तु । प्रसिद्धयति प्राक्तनजैनधर्मतः ॥ ७५ ॥ इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ द्रौपदीहरणाहरणदक्षिणमथुरानिवेशवर्णनो नाम चतुःपंचाशः सर्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy