________________
हरिवंशपुराणं।
चतुस्त्रिंशः सर्गः। मेरुषु प्रतिवनं तु षष्ठतः प्रत्यगारमुदिता चतुर्थकान् ।
मेरुपंक्तिविधिरेष मेरुषु प्रापयिष्यति महाभिषेचनं ॥ ८५॥ चतुश्चतुर्थान्वितषष्ठकेन त्रिषष्ठितावेष्टनभागषष्ठे ।
विधानपंक्तिविधिरस्य कर्ता विमानपंक्तीश्वरभावकर्ता ॥ ८६ ॥ रूपमादिरधि यत्र पंच ते त्रिस्ततो भवविरूपमप्यतः
शातकुंभविधिरेष संभवे शांतकुमसुखदस्तृतीयके ।। ८७ ॥ एकादयः प्रणीता विधयोऽमी शातकुंभपर्यताः।
पंचनवषोडशांता भवंत्यपि प्रथममध्यमोत्कृष्टाः ॥ ८८॥ यथोक्तमेषां हि तपोविधीनां विधारसक्ता उपवाससंख्या
यथात्मशक्तिस्वहितप्रवृत्तैश्चतुर्थषष्ठाष्टमतोऽपि पूर्याः ॥ ८९ ॥ योऽमावस्योपवासी प्रतिपदिकवलाहारमात्रः पुरस्ता
१-८० उपवासाः २० षष्ठानि । २-६५७ दिनेषु समाप्यते अत्र ३१६ स्थानानि । ३-४५ उपवासाः १७ पारणाः । ४-१५३ उपवासाः ३३ पारणाः । ५-४९६ उपवासाः ६१ पारणाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org