________________
हरिवंशपुरापा
पंचतत्वारिंशः सर्गः। वसतां शांतचित्तानां दिनैः कतिपयैरपि । प्रसुप्तानां गृहं तेषां दीपितं धृतराष्ट्रजैः॥५६॥ विबुध्य सहसा मात्रा सत्रा ते पंचपांडवाः । सुरंगया विनिःसृत्य गताः काप्यपभीरवः ॥५७॥ ततोऽपरागो लोकस्य जातो दुर्योधनं प्रति । क वा पापानुरागाढ्ये नापरागः सतो भवेत् ॥५८, . प्रलीनानेव तान्मत्वा पांडवान्गोत्रजास्ततः । निवृत्ता इव ते तस्थुः कृतकालोचितक्रियः ।।५९॥ नदी गंगां समुत्तीर्य कौंतेयास्तु महाधियः । कृतवेषपरावर्तास्ते पूर्वी दिशमासृताः॥६०॥ कुंतीगतिवशेनैते गच्छंतः सुखमिच्छया । कौशिकाख्यां पुरीं प्राप्ता वर्णो यत्र नरेश्वरः ॥६॥ तस्य प्रभावती भार्या सुता कुसुमकोमला । जनानुरागतस्तास्तान् श्रुत्वा दृष्टवती तदा ॥६२॥ युधिष्ठिरकुमारदुदर्शनेन सुदर्शना । कन्या कुमुद्धती धन्या विकासमगमत्परं ॥ ६३ ॥ अचिंतयदसों तस्य भाविनी प्रियभामिनी । इह जन्मनि मे भूयादयमेव परो वरः ॥६४॥ ज्ञात्वाभिप्रायमस्या स संजातप्रेमबंधनः । आशाबंधं प्रदागात्संज्ञयैव करग्रहे ॥६५॥ प्रतीक्ष्यमाणया तस्य तया भूयः समागमं । नीयते स्म विनोदैः स्वैः कालः कन्याजनोनितैः ॥६६॥ ततस्ते ललिताकारा स्वभावेन सहोदराः । द्विजवेषभृतो जग्मुजेनचित्तापहारिणः ॥६७॥ आसनं शयनं तेषां भोजनं च मनोहरं । सुखेनैव सुपुष्यानामचिंतितमभूतदा ॥६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org