SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टितमः सर्गः। हरिवंशपुराणं। ७६२ त्रिषष्टितमः सर्गः। स्नेहवानथ जलार्थमाकुलो विष्णुमात्मनि वहन् हुलायुधः। वारितोऽपि शकुनैः पदे पदे दूरमंतरमितो वनांतरे ॥ १ ॥ धावतोऽस्य मृगयूथवर्मना लोभितस्य मृगतृष्णिकांभसा ।। प्रत्यभासत दिशां कदंबकं प्रोत्तरंगसरसीमयं तदा ॥२॥ अभ्यलोक कलिता कलस्वनैश्चक्रवाककलहंससारसैः ।। सीरिणाथ सरसी तरंगिणी भंगनादितसंरोजसकुला ॥३॥ चेतसास्य सहसा तदीक्षणादीर्घमुच्छसितमंगसंगिना । मारुतेन शिशिरेण सौहृदं सन्मुखेन गदितं सुगंधिना ॥ ४ ॥ संपतद्भिरभितः पिपासुभिः श्वापदैः सभयमीक्षितस्ततः । आससाद सरसी स सादरो वन्यहस्तिमदवारिवासितां ॥ ५ ॥ वारितीर्थमवगाह्य शीतलं संप्रपाय निरपास्य तृव्यथा । पद्मपत्रपुटिकां स वारिणा संप्रपूर्य परिवृत्य वाससा ॥ ६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy