SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ७६१ हरिवंशपुराणं । द्विषष्टितमः सर्गः। तस्मिन्गते हरिस्तीव्रव्रणवेदनमादितः । उत्तराभिमुखो भूत्वा कृतपंचनमस्कृतिः ॥ ५६ ।। कृत्वा नेमि-जिनेंद्राय वर्तमानाय सांजलिः । पुनः पुनर्नमस्कारं गुणस्मरणपूर्वकं ॥ ५७ ॥ जिनेंद्रविनतिर्ध्वस्तसमस्तोपद्रवा यतः । ततः कृतशिराः शौरिः क्षितिशय्यामाधश्रितः ॥५८॥ वस्त्रसंवृतसागः सर्वसंगनिवृत्तधीः । सर्वत्र मित्रभावस्थः शुभचिंतामुपागतः ॥ ५९॥ पुत्रपौत्रकलत्राणि ते भ्रातृगुरुबांधवाः । अनागतविधातारो धन्या ये तपसि स्थिताः ॥६० ॥ अंतःपुरसहस्राणि सहस्राणि सुहृद्गणाः । अभिधाय तपः कष्टं कष्टं वन्हिमुखे मृताः ॥ ६१॥ कर्मगौरवदोषेण मयापि न कृतं तपः । सम्यवक्त्वं मेऽस्तु संसारपातहस्तावलंबनं ॥६२॥ इत्यादिशुभचिंतात्मा भविष्यत्तीर्थकद्धरिः । बद्धायुष्कतया मृत्वा तृतीयां पृथिवीमितः ॥६३॥ दक्षो दक्षिणभारताविभुतामुद्भाव्य भव्यप्रजा बंधुबंधुजनांबुधेरहरहवृद्धि विहाय प्रभुः।। पूर्णा वर्षसहस्रमेकमगमत्संजीव्य कृष्णो गतिं भोगी स्वाचरणोचितांजनतया यो योक्ष्यते दर्शनात्।। इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ हरिगत्यंतरवर्णनो नाम द्वाषष्टितमः सर्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy