SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ७६९ वासुदेववचनाज्जरासुतः शावरं विषमवेषमुद्रहन् । दाक्षिणां मथुरलोकसंकुलां प्राप्य पांडवपुरीमखंडितः || ४६ || सोऽवगाह्य हरिद्वतकार्यकृत् प्रश्रयेण विहितोचितस्थितिः । सन्निषण्णमुदपृछ्यतोशतुः क्षेममित्यथ युधिष्ठिरादिभिः ||४७|| मन्युरुद्ध गलगद्गदस्वरः सन्निवेद्य स जरात्मको जगौ । द्वारिका स्वजनदाहपूर्वकं स्वप्रमादवशतो मृर्ति हरेः || ४८|| प्रत्ययाय हरिदत्तकौस्तुभं प्रस्फुरत्किरणजालकं पुरः । संप्रदर्श्य पुरुदुःख पूरितः पूत्कृतिं व्यतनुतातनुस्वनः ॥ ४९॥ तत्क्षणे लमुदतिष्ठदाकुलः कुंत्यधिष्ठित कलत्रकंठजः । पांडुपुत्र भवनेऽखिले रुदत्याकुलस्य जलधेरिव ध्वनिः ॥ ५० ॥ हा प्रधानपुरुषैकवीर हा हा जगद्व्यसननोदनोद्यत । हा वह विधिना किमीहितं हा वतेति रुदितं चिरं त्वभूत् ॥ ५१ ॥ संहृतातिबहुरोदनैस्ततः पांडवादिबहुबांधवैर्जगत् । Jain Education International ४९ For Private & Personal Use Only त्रिषष्टितमः सर्गः । www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy