SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ७७० वृत्तवेदिभिरदायि विष्णवे संस्थितस्वजनतृप्तये जलं ||५२|| जारसेयमपनीय पूर्व दुर्वेषमीपदवधीरिताधिकं । अग्रतस्तमभिकृत्य पांडवा जग्मुरार्तहल भृद्दिदृक्षया ॥ ५३॥ ते कियद्भिरपि वासरैर्युतं द्रौपदीप्रभृतिभामिनीजनैः । मातृपुत्रसहिताः ससाधनाः प्राप्य तं ददृशुराहता वने व्यर्थिकाः शवशरीरगोचरोद्वर्तनस्तपनमंडनक्रियाः । वर्तयंतमुपगृह्य तं चिरं बांधवा रुरुदुरुच्चकैःस्वनाः ||५५|| कुंत्यधीनतनया विनम्य तं बोधयंति हरिसंस्क्रियां प्रति । कोपनः स न ददाति याचितस्तं तदा विषफलं शिशुर्यथा ॥ ५६ ॥ सज्यतां सुलघु मज्जनक्रियां पांडवास्तदनुपानभोजनं । भोक्तमिच्छति पिपासितः प्रभुः क्षिप्रमित्यभिहिते तथा कृते ॥५७॥ मज्जयत्यभिनिवेश्य विष्टरे भोजयत्यपि स पाययत्यपः । व्यर्थतामपि तदास्य पांडवा मेनिरेऽनुचरणाः कृतार्थतां ॥५८॥ Jain Education International For Private & Personal Use Only त्रिषष्टितमः सर्गः । www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy