SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ८०१ षट्षष्ठितमः सर्गः। तथैव च श्रेणिकपूर्वभूभतः प्रकृत्य कल्याणमहं सहप्रजाः। प्रजग्मुरिंद्राश्च सुरैर्यथायथं प्रयाचमाना जिनबोधिमर्थिनः ॥ २० ॥ ततस्तु लोकः प्रतिवर्षमादरात्प्रसिद्धदीपालिकयात्र भारते । समुद्यतः पूजयितुं जिनेश्वरं जिनेंद्रनिर्वाणविभूतिभक्तिभाक् ॥ २१ ॥ त्रयः क्रमाकेवलिनो जिनात्परे द्विषष्ठिवर्षान्तरभाविनोऽभवन् । ततःपरे पंच समस्तपूर्विणस्तपोधना वर्षेशतांतरे गताः ॥ २२ ॥ त्र्यशीतिके वर्षशते तु रूपयुक् दशैव गीता दशपूर्विणः शते । द्वये च विशेऽगभृतोऽपि पंच ते शते च साष्टादशके चतुमुनिः॥ २३ ॥ गुरुः सुभद्रो जयभद्रनामा परो यशोबाहुरनंतरस्ततः। महाहलोहार्यगुरुश्च ये दधुः प्रसिद्धमाचारमहांगमत्र ते ॥ २४ ॥ महातपोभृद्विनयंधरश्रुतामृषिश्रुतिं गुप्तपदादिकां दधत् । मुनीश्वरोऽन्यः शिवगुप्तसंज्ञको गुणैः स्वमर्हदलिरप्यधात्पदं ॥ २५ ॥ स मंदरार्योऽपि च मित्रवीरविं (वित ! ) गुरू तथान्यौ बलदेवमित्रको । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy