________________
हरिवंशपुराणं।
अष्टचत्वारिंशः सर्गः। महीजयः सुफल्गुश्च तेज सेनो मयस्तथा । मेघाख्यः शिवनंदश्च चित्रको गौतमादयः॥४४॥ अभ्यस्योद्धवः सुनुर्वचः क्षुभितवारिधीः । अंभोधिजलधी चान्यौ वामदेवव्रतौ ॥ ४५ ॥ तनया:पंच विख्याता जाता स्तिमितसागरात् । ऊर्मिमान् वसुमान्वीरः पातालस्थिर इत्यमी।।४६॥ विद्युत्प्रभो नरपतिौल्यवान् गंधमादनः । इत्यमी सत्यसत्वाढ्यास्त्रयो हिमवतः सुताः ॥४७॥ विजयस्यापि षट् पुत्रा निष्कंपोऽकंपनो बलः । युगांतः केशरी धीमानलंबुष इति श्रुताः ॥४८॥ महेंद्रो मलयः सह्यो गिरिः शैलो नगोऽचलः । इत्येतेन्वर्थनामानः सप्ताचलशरीरजाः ॥४९॥ धरणस्यात्मजाः पंच वासुकिः स धनंजयः । कर्कोटकः शतमुखो विश्वरूपश्च नामतः ॥५०॥ दुष्पूरो दुर्मुखाभिख्यो दुर्दर्शो दुर्धरोऽपि च । सूनवः पूरणस्यामी चत्वारश्चतुरक्रियाः ॥५१॥ पुत्राः षडभिचंद्रस्य चंद्रनिर्मलकीर्तयः । चंद्रः शशांकचंद्राभौ शशी सोमोऽमृतप्रभः ॥५२॥ तनया वसुदेवस्य बहुसंख्या महाबलाः । नामतः कतिचिद्वच्मि श्रणु श्रेणिक तानहं ॥५३॥ पुत्रौ विजयसेनाया अक्रूरक्रूरनामको । ज्वलनानिलवंगाख्यौ श्यामाख्यायाः शरीरजौ॥ ५४॥ पुत्राः गंधर्वसेनायास्त्रयो लोका इव त्रयः । वायुवेगोऽमितगतिर्महेंद्रगिरिरित्यसौ ॥५५॥ अमात्यदुहितुर्जाताः पद्मावत्याः सुतास्त्रयः । दारुर्वृद्धार्थनामा च दारुक इत्युदीरिताः ॥ ५६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org