________________
हरिवंशपुराणं ।
• ६९३
एकोनषष्टितमः सर्गः। जय प्रसीद भर्तुस्ते वेला लोकहितोद्यमे । जातायेत्यानमाशं स हि विश्वसृजो विधिः ॥१२॥ ततः प्रक्रमते सिंधुरारोळे पद्मयानकं । तत्क्षणं भूयते भूम्या दृष्टसंभ्रातयापि च ॥१३॥ विजये विहरत्येष विश्वेशो विश्वभूतये । धर्मचक्रपुरस्सारी त्रिलोकी तेन संपदा ॥ १४ ॥ वर्धतां वर्धतां नित्यं निरीतिर्मरुतामिति । श्रूयतेत्यंबुदध्वानः प्रयाणपटहध्वनिः ॥ १५ ॥ वीणावेणुमृदंगोरुभल्लरीशंखकाहलैः । तुर्यमंगलघोषोऽपि पयोधिमधिगर्जति ॥ १६ ॥ संकथाक्रोशगीताट्टहासैः कलकलोत्तरैः । दिवः पृथिव्यौ प्राप्नोति प्रस्थानीकमहारवः ॥ १७ ॥ फल्गु गायति किन्नयों नृत्यंत्यप्सरसो दिवि । स्पृशत्यातोद्यमानातों गंधर्वोदय इत्यपि ॥१८॥ स्तुवंति मंगलस्तोत्रैर्जयमंगलपूर्वकैः । तत्र तत्र सतां वंद्यं वंदिता नृसुरासुराः ॥ १९ ।। चित्रश्चित्तहरैर्दिव्यैर्मानुषैश्च समंततः । नृत्यसंगीतवादित्रैर्भूतलेऽपि प्रभूतये ॥ २० ॥ पालयंति सदिग्नागैर्लोकपालाः सभूतयः । भर्तृसेवा हि भूत्यानां स्वाधिकारेषु सुस्थितिः ॥२१॥ धावति परितो देवा केचिद्भासुरदर्शनाः। हिंसया ज्यायसः सोनुत्सार्योत्साये दूरतः ॥२२।। उदस्तैरत्नवलयैर्वीचिहस्तैः कृतांजलिः । भर्ने प्रीतस्तदोदन्वान्वेलामू| नमस्यति ।। २३ ॥
१ हिंसापापीयसः सर्वान् इति क पुस्तके। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org