________________
हरिवंशपुराणं ।
७६५
हा जगत्सुभग ! हा जगत्पते ! हा जनाश्रयण ! हा जनार्दन ! हा पहाय गतवानसि क मां हानुजैहि लघु हेति चारुदत् ||२०|| हारिवारिपरितापहारितं पाययत्यपि विचेतनं मुहुः ।
क्राम्यतीषदपि तन्न तद्गले दूरभव्यमनसीव दर्शनं ॥ २१ ॥ मार्ष्टि मार्दवगुणेन पाणिना सन्मुखं मुखमुदीक्ष्यते मुदा । लेढि जिघ्रति विमूढधीर्वचः श्रोतुमिच्छति धिगात्ममूढतां ||२२|| द्यौरिवोरुविभवाग्निभस्मिता द्वारकेति किमिवासि तृप्तवान् I
अक्षयैर्बहुविधाकरैश्चिता प्रागिवास्ति ननु भारतावनिः ॥ २३ ॥ भोजराजकुलयादवक्षये भ्रष्टबंधुरिति किं विमुह्यसि ।
सत्यसंध मयि ते मम त्वयि प्राणितीह सकलास्ति बंधुता ॥ २४ ॥ पूर्वजन्मसु बहुष्वनातं पश्यतो हि तव मामिहापि च । एकताननयनस्य नोदभूत्तृप्तिरद्य किमिवासि तृप्तवान् ॥ २५ ॥ त्वां पयोर्थमपहाय मोहतो हा मतेन नररत्नभूषणं ।
Jain Education International
त्रिषष्टितमः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org