SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । त्रिषष्टितमः सर्गः । लोकसारमपहारितं मया सनिधौ तु मम कोस्य हारकः ॥ २६ ॥ कंसकोपमदपर्वताशने भूनभोगविषधृग्गरुत्मनः । पीतमागधयशोऽजुधेरभूद्रोष्पदे वत निमजनं तव ॥ २७ ॥ शार्वरं तिमिरमुग्रतेजसा शात्रवं त्वमिव निर्विध्य यः। विष्टपं तपति विष्टरश्रवः पश्य सोऽस्तमुपयात्यहपतिः ॥ २८ ॥ दीर्घनिद्रमिव वीक्ष्य संहृतैरस्तमस्तकनिवेशितैः करैः। __त्वां विशोचति रवि वां त्रये स्वाप एष तव कस्य नो शुचे ॥ २९ ॥ वारुणीमतिनिषेव्य वारुणश्चक्रवाकनिवहरुदश्रुभिः। शोचितः पतति भानुमानधः को न वा पतति वारुणीप्रियः ॥ ३० ॥ शोकभारमपनीय सांप्रत सनिमज्जति पयोनिधौ रविः । दातुमेष तव वा जलांजलिं कालविद्धि कुरुते यथोचितं ॥ ३१ ॥ सांध्यरागपटलेन सर्वतः पश्य संस्थगितमंग विष्टपं । त्वय्यति-स्वपिति रोदनोद्गतैरक्षिरागनिवहैरिहांगिनां ॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy