________________
हरिवंशपुराणं ।
७५१
एकषष्टितमः सर्गः ।
ततः प्रद्युम्नभान्वाद्याः कुमाराश्चरमांगकाः । अन्ये च बहवो यातास्तपोवनमसंगिनः ॥ ३९ ॥ रुक्मिणीसत्यभामाद्या महादेव्योष्ट सस्नुषा । लब्धानुज्ञा हरेः स्त्रीभिः सपत्नीभिः प्रवव्रजुः ४० सिद्धार्थसारथिर्भाता बलदेवनयान्वितः । बोघनं व्यसने स्वस्य प्रतिपाद्य तपोऽगृहीत् ॥ ४१ ॥ ततः संघेन महता जिनः पल्लवदेशभाक् । बभूव भव्यबोधार्थं भव्यांभोरुहभास्करः ॥ ४२ ॥ राजस्त्रीनरसंघातो यावान् प्रव्रजितस्तदा । जिनेनैव समं पायादुत्तरापथमुद्यमी ॥ ४३ ॥ वर्षे द्वादश चोद्वस्य पुर्याः लोकः कचिद्वने । कृत्वा वासं पुनस्तत्र त्वागतश्च विधेर्वशात् ||४४॥ इतो द्वारवतीं लोकः परलोकभयान्वितः । व्रतोपवासपूजासु सुतरां निरतोऽभवत् ॥ ४५ ॥ द्वीपायनोऽपि महता तपसा सहितस्ततः । व्यतीतं द्वादशं वर्ष मन्वानो भ्रांतिहेतुना ॥ ४६ ॥ व्यतिक्रांतो जिनादेश इति ध्यात्वा विमूढधीः । संप्राप्तो द्वादशे वर्षे सम्यग्दर्शनदुर्बलः ॥४७॥ घृतातापनयोगश्च तस्थौ प्रतिमया पथि । द्वारिकावाहिरभ्याशे कदाचिन्निकटे गिरेः ॥ ४८ ॥ वनक्रीडापरिश्रांता पिपासाकुलिता जलं । इति कादंबकुंडेषु शंबाद्यास्तां सुरां पपुः ॥ ४९ ॥ कदंबवनसंन्यस्तां कदंबकतया स्थितां । पीत्वा कादंबरीं मृष्टां कुमारा विकृतिं गताः ॥ ५० ॥ वारुणी सा पुराणापि परिपाकवशादशान् । तरुणानकरोद्गाढं तरुणीवारुणेक्षणान् ॥ ५१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org