SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ४९४ एकोनचत्वारिंशः सर्गः। प्रियसर्वहितार्थवचौविभवं विभवं सुरभीकृतदिग्विवरं वरसंहतिसंस्थितिरूपयुतं युतसर्वसुलक्षणपंक्तिरुचि । रुचिमत्पयसा समदेहरसं रसभावविदं मलमुक्ततनुं तनुजस्विदहीनमनंततया ततया सहितं भुवि वीर्यतया ॥ यतयात्मधिया जितयात्मभुवं भुवमर्च्यतरां सुखसस्यभृतं भृतविश्व ! भवंतमनंतगुणं गुणकांक्षितया वयमीश नताः । योजनभूरिसहस्रनभोग भोगकरत्वमिवाचलनाथं नाथ ! परं स्नपनासनमिद्धमिद्धमतिः कुरुते क उदारः॥ ईदृशमीश विभुत्वममानं मानधनामरमानवमान्यं । मान्यतमोऽन्यतमो भुवि नाको नाकभवोऽपि जिनैति यथा त्वं ॥ शैशव एव जनतिगसत्व सत्वहितो भुवनत्रय नूतः नूतनभक्तिभरेण नतानां तानव मानवसौख्यकर त्वं ॥ १ मानस इति व पुस्तके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy