SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। पंचपंचाशः सर्गः। स सहकारसुरद्रुममंजरीरभिनवासु रतिर्महती भवेत् ॥ ३८ ॥ कुसुमभारभृतः प्रणता भ्रशं प्रणयभंगभियेव नता द्रुमाः । युवतिहस्तयुता कुसुमोच्चये तनुसुखं तरुणा इव भेजिरे ॥ ३९ ॥ अनतिनम्रतया निजशाखया कथमपि प्रमदाकरलब्धया । तरुगणः कुसुमग्रहणे भजदृढकचग्रहसौख्यमिव प्रभुः ॥ ४०॥ नवपरिभ्रमसौख्यमितस्ततः समनुभूय चिरं वनितासखः । युवजनः कुसुमोत्करकल्पितेऽभजत तल्पतले सुरतामृतं ॥ ४१॥ प्रतिवनं प्रतिगुल्मलतागृहं प्रतितरु प्रतिवापि विहारतः। विषयसौख्यमसेवत सौख्यवानखिलयादवपौरजनो मधौ ॥ ४२ ॥ द्विगुणिताष्टसहस्रवधूगणैर्बहुगुणीकृतभोगनभोगतः । सुमधुमाधवमासममानयत्सु भगताधरमाधवचंद्रमाः॥ ४३ ॥ पतिनिदेशजुषो हरियोषितो मुषितमानवमानसवृत्तयः । सह विजदूरधीश्वरनेमिना तरुलतारमणीयवनेषु ताः॥४४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy