________________
६५१
बद्रपंचाशः सर्गः ।
हरिवंशपुराणं ।
प्रोच्चमूर्धावले गिरिपतिमधिपस्नानकल्याणमात्रं __भूयः कल्याणकंठे गुणभरणगुणादूर्जयंतं जयंतं ॥११५॥ मंदारादिद्रुमाणां सुरमितककुभां पुष्पवृष्टया सुराणां
दिव्यस्त्रीगीतमूर्छन् मुखरितभुवनदुंदुभीनां निनादैः भेत्रा लोकस्य शोकं फलकुसुमभृताशोकशाखाभृता च
श्वेतच्छत्रत्रयेण त्रिभुवनविभुताचिभूतोरुभूम्ना ॥११६॥ हंसालीपातलीलैर्धवलितखचलैचामराणां सहस्रः
भाभिर्भामंडलेन प्रतिहतविकसद्भानुभामंडलेन नानारत्नौघरोचिर्जनितसुरधनुर्हेमसिंहासनेन
भाषाभेदस्फुरत्या स्फुरणविरहितस्वाधरोद्भाषया च ॥११७॥ अष्टाभिः प्राप्तिहारतिशमितपरैः स्वैविशेषैरशेषैः कर्मापायस्वभावत्रिदिवपतिभवैस्तैश्चतुस्त्रिंशता च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org