SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ४७४ हरिवंशपुराणं । षत्रिंशः सर्गः। स लघु दश च सप्त व्युग्रयुद्धानि युद्धा यदुभिरतुलमालावर्तशैले ननाश ॥७१ ॥ पुनरपि जितजेयं भ्रातरं मागधो द्रागजितमपरपूर्व प्राहिणोत्प्राणतुल्यं । प्रलयशिखिशिखालीघस्मरः स स्त्रयोगात्स्वबलपवननुन्नो द्विट्जगद्ग्रासलोलः ॥ ७२ ॥ तुमुलरणशतानि त्रीणि संप्रीणितास्ते यदुभिररिषु चत्वारिंशतं षट् च युद्धा । श्रमनुदामिव त्रीरो वीरशय्यां यशस्वी हरिशरमुखपीतप्राणसारोऽध्यशेत ।। ७३ ॥ प्रमदमथ वहंतः संततं संवतो हरिरिपुमथुरायां माथुरैः पौरलोकैः। हरिहलधरवीरावार्यवीर्यावलेपप्रतिहतरिपुशंका शौरयो रेमिरेऽमी ॥ ७४ ॥ शमयति रिपुलोकोदारदावावलेपं जनयति जनबंधुर्बधुलोकप्रहर्ष । जिनमतघनचर्यावारिधाराततिभूवलयफलसमृद्धिः श्रीयशोमालिनीयं ॥७५ ॥ इति अरिष्टनेमिपुरा णसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ कंसापराजितबधवर्णनो नाम षट्रात्रंशः सर्गः । १. वंशहेतोः' इति ख पुस्तके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy