SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ५३८ • चतुश्चत्वारिंशः सर्गः। मनुजदेवनरामरमर्त्यजं विबुधजं च शिवाभ्युदयावहं ।। मदनशंबपुराचरितं जनश्वरतु भक्तिमना जिनशासने ।। २४४ ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतो शंबप्रद्युम्नवर्णनो नाम त्रिचत्वारिंशः सर्गः। चतुश्चत्वारिंशः सर्गः। भामायास्तनुजः श्रीमान् भानुभामंडलद्युतिः । भानुनाम्ना महिम्नासौ ववृधे बालभानुवत् ॥१॥ भानुना वर्धमानेन भानुभानुनिभौजसा । सूनुना सत्यभामाया मानशैलः प्रवर्धितः ।।२।। अन्यदा नारदोऽवादि कृष्णेन भगवन् ! कुतः । आगतोऽस्यधुनास्यं ते कथयत्यधिकां मृदं ॥३॥ सोऽवोचद्दक्षिणश्रेण्यामस्ति जंबूपुरे खगः । जांबवः शिवचंद्रास्य चंद्रास्या वल्लभा तयोः ॥४॥ विश्वकृतयशाः पुत्रो विश्वक्सेन इतिश्रुतिः । कन्या जांबवती नाम्ना श्रीरिव स्वयमागता ॥५॥ जाह्नवीमवतीर्णा तु सखीभिः स्नातुमुद्यतां । चंद्रलेखामिवोदारां कांतताराभिरावृतां ॥६॥ गंगाद्वारगतामंगतुंगवृत्तपयोधरां । हर वीरपराशक्यां जांबवस्येत्र वाहिनीं ॥७॥ . १'गंगाद्वारवतीं ' इंति व पुस्तके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy