________________
हरिवंशपुराणं ।
५४२
पंचचत्वारिंशः सर्गः ।
भ्रात्रा हयपुरींद्राय सुमुखाय ततो हरिः । दीयमानां विदित्वैनां नारदादरमागतात् ॥४७॥ गत्वा हिमगिरिं हत्वा प्रतिकूलं रणाजिरे । तां हृत्वानीय सौम्यास्यामुपयम्य ससम्मदः ॥ ४८॥ पद्मावत्या गृहोपांते गांधार्यै भवनं वरं । वितीर्य धैर्यसंपन्नामेनां भोगैरमानयत् ॥४९॥ महादेवीभिरिष्टाभिरष्टाभिरवरोधने । प्रसाधिताभिराशाभिरिव ताभिरुपासितः ||५०|| विंदन् भोगफलं भूरि गोविंदः पुण्यवृक्षजं । संददज्जनतानंद ननंद पुरुपौरुषः ॥ ५१ ॥ कृतरणं प्रविभूय पुरः स्थितं रिपुगणं तृणवत्क्षणमात्रतः ।
वरवधूवररत्नमयत्नतः श्रयति भव्यजनो जिनधर्मकृत् ॥५२॥
इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ जांबवत्यादिमहादेवीला भवर्णनो नाम चतुश्चत्वारिंशः सर्गः ।
पंचचत्वारिंशः सर्गः ।
अथ प्राप्ता महासत्त्वास्तदा द्वारवतीं पुरीं । भागिनेया दशार्हाणां प्रसिद्धाः पंच पांडवाः ||१|| युधिष्ठिरोऽर्जुनो ज्येष्ठो भीमसेनो महाबलः । नकुलः सहदेवश्च पंचैते पांडुनंदनाः ||२॥ मागधोत्रांतरेऽप्राक्षीत्प्रांजलिर्गणनायकं । अन्वये भगवन् ! कस्य पांडुः पांडवनंदनाः ||३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org