________________
६६४
हरिवंशपुराण।
सप्तपंचाशः सर्गः । तत्र प्रत्यक्षधर्माणो धर्मेशांशा इवामलाः । भासते वरदस्याग्रे वरदत्तादियोगिनः॥१४९॥ भर्तुर्या भूतयो बाह्यास्तदंतभूर्तितः प्रति । राजते कल्पवासिन्यो व्यक्तं तन्मूर्तयो यथा ॥१५०॥ हृीदयाक्षांतिशांत्यादिगुणालंकृतसंपदः । समेत्योपविशंत्यायोः सद्धर्मतनया यथा ॥१५॥ द्योतिमंडलवासिन्यो भर्तृज्योतिष्टमप्रभाः। अभिनंद्य तदुद्भूतविभाभासश्चकासति ।।१५२॥ वनश्रियो यथा मूतो वानव्यंतरयोषितः । वन्यपुष्पलता नम्रा नमति वरदक्रमं ॥१५३॥ भवनालयवासिन्यो भगवत्पतिभक्तयः । स्वर्भूर्भुवो यथा लक्ष्म्याःसमयांतं समासते ॥१५४॥ भावनाः पापबंधस्य छेत्तारं निकषासते । विभ्यतः स्वभवाद्भास्वत्फणारत्नविभारुणाः ॥१५५॥ व्यंतराः सुंदराकारा मंदरेस्येव कल्पकाः । भवंति भर्तुराकल्पाः सुमनोमालभारिणः॥५६॥ परमेश्वरभामग्नस्वप्रभाभास्करादयः । ज्योतिर्गणाः प्रभावृद्धिं प्रार्थयंते तमानताः ॥१५७॥ सौंदर्येण सुखात्मानो भागा भर्तुरिवोद्यताः । स्वर्भुवः प्रतिभासंते सहस्राक्षपुरस्सराः ॥१५८॥ दानपूजादिधर्माशा देहवंतो यथामलाः । वरदं वरिवस्यति नृपाश्चक्रधरादयः ॥१५९॥ अविद्या वैरमायादिदोषापायाप्ततद्गुणाः । हरीभाद्या विभांत्यन्ये तिर्यचस्तादृशो यथा ॥१६॥ एवं द्वादशवर्गीयादशांगगुणोपमैः । परीत्योक्तकमादीशो गणैरेभिरुपासितः॥१६१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org