________________
हरिवंशपुराणं।
- ६००
द्वापंचाशः सर्गः । खड्गखेटकहस्तं तं आपतंतमरियंदुः । खडखेटकहस्तोऽगाद्रथादुत्तीर्य सन्मुखः ॥३९॥ प्रहारवंचनादानलाघवातिशयात्मनोः । असियुद्धमभूद्घोरं सेनापत्योस्ततस्तयोः॥४०॥ वाष्ण्येयखड़घातेन प्रदत्तेन भुजे रिपुः । छिन्नवाहुद्वयोरुष्कः पपात वसुधातले ॥४१॥ हते सेनापतौ तत्र चतुरंगबलं द्रुतं । विद्रुतं शरणं प्राप्तं जरासंधमहारणे ॥४२॥ तुष्टोनावृष्टिरप्याशु रथमारुह्य सैनिकैः । स्तूयमानो गतोभ्याशं रामकेशवयोस्ततः॥४३॥ बलकेशववीराभ्यां वृषहस्तिकपिध्वजाः । चक्रव्यूहस्य भेत्तारः परिश्वक्ता महौजसः ॥४४॥ विषादविषदूषितं मगधराजसैन्यं ततो निवेशमगमं निजे लघुदिवाकरेऽस्तंगते ।
नितांतपृथुहर्षपूर्णमतिघूर्णमानार्णव-प्रमाणमरिभंगतो यदुबलं जिनश्रीयुतं ॥४५॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ हिरण्यनाभवर्णनो नाम एकपंचाशः सर्गः ।
द्वापंचाशः सर्गः। अन्येद्युद्यमणिद्योतद्योतिते भुवनोदरे । सन्नद्धौ निर्गतौ योद्धं बलैर्मागधमाधवौ ॥१॥ विधाय पूर्ववद्व्यूहौ बलद्वयमधिष्ठितं । नानाराजन्यविन्यासमन्योन्यं हंतुमुद्यतौ ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org