SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ७२० षष्टितमः सर्गः । अन्येषामपराह्ने तां वीरो ज्ञात्वनेऽश्रयत् । क्रीडोद्याने जयासूनुः ससिद्धार्थवने वृषः ॥ २१८ ।। धर्मस्तु वप्रकास्थाने विंशो नीलगुहाश्रये । पार्थो मनोरमोद्याने तपोभागाश्रमाश्रये ॥ २१९ ॥ सहस्राम्रवनायेषु पुरोधानेषु भूमिषु । शेषतीर्थकृतां वेद्यं परिनिष्क्रणं वुधैः ।। २२० ॥ सुदर्शना तु शिविका सुप्रभा तदनंतरा । सिद्धार्थाचार्यसिद्धा च तत्राभयंकरी प्रभा ॥ २२१ ॥ सा निवृत्तिकरी षष्ठी सप्तमी सुमनोरमा । परा मनोहरा सूर्य-प्रभाशुक्रप्रभा परा ॥ २२२ ॥ ततः परेण विज्ञेया शिविका विमलप्रभा । पुष्पाभा देवदत्ताख्या परा सागरपत्रिका ॥ २२३ ॥ नागदत्ताभिधा चान्या चावी सिद्धार्थसिद्धिका । विजया वैजयंती च जयंताख्या पराजिता ॥२२४॥ नानोत्तरकुरुश्चान्या दिव्या देवकुरुश्रुतिः। विमलामा च चंद्राभा जिनानां शिविकाः क्रमात् २२५ दीक्षा कृष्णनवम्यां तु चैत्रस्य वृषभेशिनः । मुनिसुव्रतदीक्षास्यां वैशाखस्य बभूव सा ।। २२६ ॥ वैशाखस्येव शुद्धस्य प्रतिपद्यभिनंद्यते । कुथोनिष्क्रमणं लोके नवम्यां सुमतेः पुनः ॥ २२७ ॥ द्वादश्यां ज्येष्ठकृष्णस्य त्रयोदश्यां च संक्रमं । अनंतस्य च शांतेश्च परिनिष्क्रणं स्मृतं ।। २२८ ॥ द्वादश्यां ज्येष्ठकृष्णस्य सुपार्श्वस्य जिनेशिनः । नमेराषाढकृष्णस्य दशम्यां कथितं हि तत् ॥२२९।। नमः शितचतुर्थी तु श्रावणस्योपवर्णितं । पद्माभस्य त्रयोदश्यां कृष्णायां कार्तिकस्य तु ॥२३०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy