SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ चतुस्त्रिंशः सर्गः हरिवंशपुराणं। ४४८ प्रवचनविनयश्चासौ चातुर्विध्यं भजति भक्तिः ॥ १४१ ॥ आवश्यकक्रियाणां पण्णां काले प्रवर्तनं क्रियते । तासां साऽपरिहाणिज्ञेया सामायिकादीनां ॥ १४२ ॥ सावद्ययोगविरहं सामायिकमेकभागगं चित्तं । गुणकीर्तिस्तीर्थकृतां चतुरादिविंशतिस्तवकः ।। १४३ ॥ द्वयासनया सुविशुद्धा द्वादशवा प्रवृत्तिषु प्राज्ञैः। सशिरश्चतुरानतिका प्रकीर्तिता वंदना वंद्या ॥ १४४ ॥ द्रव्ये क्षेत्रे काले भावे च कृतप्रमादनिरहणं ।। __ वाकायमनःशुद्धया प्रणीयते तु प्रतिक्रमणं ॥ १४५ ।। आगंतुकदोषाणां प्रत्याख्यानं तु वर्ण्यते यो ज्ञैः। कायोत्सर्गः कालो मितकायं निर्ममत्वं तु ॥ १४६ ॥ परमतभेदसमर्थज्ञानतपोजिनमहामहैर्जगति । मार्गप्रभावना स्यात्प्रकाशनं मोक्षमार्गस्य ॥ १४७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy