SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ४८२ अष्टत्रिंशः सर्गः। श्लथात्मधम्मिल्ललसनिजस्रजः समेखलानूपुरमंजुशिजिताः । प्रसाधनादावनुभावतोस्य ते सुरेंद्रसुंदर्य उपासनोद्यताः ॥४४॥ जनिष्यमाणेन जिनेंद्रभानुना प्रतीहि तेनात्र पवित्रकर्मणा । स्ववंशमात्मानमिमं च मां जगत्पवित्रितं भूषितमुद्धतं तथा ॥ ४५ ॥ निशम्य सा स्वप्नफलं पतीरितं प्रतुष्टचित्ता सुतमंकवर्तिनं । __विचिंत्य चक्रे जिनपूजनादिकाः क्रियाः प्रशस्ता जनतामनोहराः ॥ ४६ ॥ जिनोद्भवे स्वप्नफलानुकीर्तनं पवित्रसुस्तोत्रमिदं दिने दिने । प्रभातसंध्यासमये पठन् जनः स्मरंश्च शृण्वन् श्रयते जिनश्रियं ॥४७॥ इत्यारिष्टनमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ स्वप्नफलकथनो नाम सप्तत्रिंशः सर्गः। अष्टत्रिंशः सर्गः। जिद्रीपतरौ ततो धनपतिः सुरेंद्राज्ञया स्वभक्तिभरतोऽपि च स्वयमुदेत्य तीर्थोदकैः । शुभैः समभिषिच्य तौ सुरभिपारिजातोद्भवैः सुगंधवरभूषणैर्भुवनदुर्लभैः प्रार्चयत् ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy