________________
हरिवंशपुराण ।
७१८
पष्टितमः सर्गः । चंपा जन्मनि मुक्तोभूद्वासुपूज्यो जयांघ्रिपः । पाटला वसुपूज्यश्च पूज्या शतभिषापि च ॥१९३।। शर्मा च कृतवर्मा च जंबूः प्रोष्ठपदोत्तरा । कांपिल्यं सगिरिःशल्यं विमलयोद्धरंतु वः ॥१९४॥ साकेता सिंहसेनश्च रेवत्यश्वत्थपादपः । पातु सर्वयशा सोऽदिरनंतश्चापि वः सदा ॥ १९५ ॥ धर्मश्च दधिपर्णश्च भानुराजश्च सुव्रता । पुष्पो रत्नपुरं सोद्रिर्धर्मे बुद्धिं ददातु वः ।। १९६ ।। ऐरा च विश्वसेनश्च भरणीभपुरं तरुः । नंदीश्च शांतिनाथश्च सोगः शांति दिशंतु वः ॥१९७।। सोगो नागपुरं सूर्यः श्रीमती कृत्तिका तथा । तिलकश्च तरुः कुंथुर्मथ्नंतु दुरितानि वः ॥१९८॥ चूतो गजपुरं मित्रा पार्थिवश्च सुदर्शनः । सम्मेदो रोहिणी चारो दुरितं दारयंतु वः ॥ १९९ ॥ मिथिला रक्षिता कुंभो जिनेंद्रो मल्लिराश्विनी । अशोकश्च तरुः सोऽदिरशोकाय भवंतु वा२००॥ पद्मावती सुमित्रोऽस्तु कुशाग्रनगरं मुदे । चंपकः श्रवणक्षं च सोऽद्रिो मुनिसुव्रतः ॥२०१॥ मिथिला विजयो वा वकुलो नमिरश्विनी । नमयंतु महामानं सम्मेदश्च महीधरः ॥ २०२॥ नेमिः सूर्यपुरं चित्रा समुद्रविजयः शिवा । ऊर्जयंतो जयंतेऽमी मेष,गो दिशंतु वः ॥२०३ ।। वाराणसी च वमो च विशाखा च धवांद्विपः । अश्वसेननृपः पाश्वेः सम्मेदश्च मुदेऽस्तु वः ॥२०४॥
१ इभपुरं-हस्तिनापुरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org