________________
षट्त्रिंशः सर्गः
कृष्णेन कालिया मर्दनं
कृष्णस्य मल्लयुद्धे विजयः
कंसवधः
कारागारादुग्रसेनस्य मुक्तिः जीवयशसः पितुः समीपे गमनं
सत्यभामया सह कृष्णविवाहः
विवाहे कुलयोषिताम् नृत्यं जरासंघसमीपे जीवयशसः रोदनं
जरासंधपुत्रवधः
सप्तत्रिंश: सर्ग:
रत्नवृष्ट्यादि, स्वप्रदर्शनं व
स्वमफलकथनं
अष्टत्रिंशः सर्गः
भगवतो नेमेः जन्मकल्याणक
Jain Education International
४६३
४६३
१
४६४
११
४६९
४४
४७०
५१
४७१ ५.२
४७१ ५३
४७२
६२
४७३ ६५
७०
४७३
४७५
(५)
४७५
४७८
४८२
४८२
१.
२४
१
एकोनचत्वारिंशः सर्गः ४९१
४९१
भगवतः स्तुति:
मेरुतः आगमनं
चत्वारिंशः सर्गः
जरासंघ भयाद्यादवानां प्रस्थानं देवताच्छलाज्जरासंधस्य परावर्त्तनं
एकचत्वारिंशः सर्गः
समुद्रे द्वारवतीसृष्टिः नगरीप्रवेशः
द्वाचत्वारिंशः सर्गः
नारदागमनं
चरमशरीरिणः नारदस्य चरितं
४९५
४९९
४९९
१
५०१ २८
५०३
५०३ १
५०६ ४०
५०८
५०८
५०९
नारदस्य संयमासंयमत्वं
५१०
सत्यभामया नारदस्य तिरस्कृतिः
५१०
मारदेन कृष्णरुक्मिणीविवाहसंयोजनं ५११
For Private & Personal Use Only
१.
१२.
२०
२५
३३
www.jainelibrary.org