Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे अथ धातुजनामानि निरूपयति-धातुः क्रियापदं, तेन यन्नाम निष्पद्यते तद्धातुजम् । यथा-भूसत्तायां, परस्मैपदभाषेत्यादि । भूत्यं परस्मैपदी धातुः । तेन निष्पन्नं नाम । यथा-भवतीति भवः संसारः। वृद्धयर्थवाचकत्वेन एध इति धातुस्तेन निष्पन्न नाम । यथा-एधतइति-एधमानः । एवं 'स्पर्द्ध संघर्षे' इत्यादावपि विभाव्यम् । अथ निरुक्तिजानि नामान्याह-निर्वचनं निरुक्तिः। क्रियाकारकभेदपर्यायैः शब्दा. र्थकथनमित्यर्थः । तया यन्नाम निष्पद्यते तन्निरुक्तिजम् । यथा-मयां शेते महिपः।
उत्तर-धातुज नाम इस प्रकार से है-(भूसताए, परस्स भासा फद्धसंघरिसे, गाह पइहालिच्छास्लु गंथे य, बाहलोयणे-से तं धाउए ) भू धातु सत्ता अर्थ में है। यह परस्मैपदी धातु है। इससे जो नाम निष्पन्न होता है-जैसे भव-संसार-वह धातुज नाम है। इसी प्रकार एध् धातु वृद्धि अर्थ में है। यह आत्मनेपदी है। इससे " एधमान" बनता है। इसी प्रकार से " स्पर्द्धसंघर्ष" इत्यादि धातुओं में भी जानना चाहिये । अर्थात्-स्पर्धा, वाधा ये सब धातुज नाम हैं। (से किं तं निरुत्तए) हे भदन्त ! निरुत्तिज नाम क्या है ?
- उत्तर-(निरुत्तिए, महीए सेए-महिसो, भमइय रोवय-भमरो, मुहं मुहं लसइत्ति-मुसलं, कविस्स विवलंबएस्थेत्ति य करेह कवित्थं, चित्ति करेइ, खल्लं च होइ चिक्खिल्लं, उड़कन्नो उलूगो, मेहस्म माला मेहला-सेत्तं निरुत्तिए) निरुक्तिज नाम इस प्रकार से है-महिष, भ्रमर, मुसल, कपिस्थ, चिक्खल्ल, उलूक, मेखला । क्रियाकारक, भेद एवं
उत्तर-धातु नाम । प्रभारी छे. (भूसत्ताए, परस्स भासा फद्ध संघरिसे, गाह पइटालिच्छासु गंथे य, बाहलोयणे-से त धाउए) भू धातु सत्ता અર્થમાં છે. આ પરૌપદી ધાતુ છે. એનાથી જે નામ નિષ્પન્ન થાય છે, જેમકે ભવ-સંસાર-તે ધાતુજ નામ છે. આ પ્રમાણે એધ ધાતુ વૃદ્ધિ અર્થમાં છે. આ આત્મપદી છે. એનાથી “એપમાન” શબ્દ નિષ્પન્ન થાય છે. આ પ્રમાણે “સ્પદ્ધ સંઘર્ષ” વગેરે ધાતુઓના વિશે પણ જાણવું જોઈએ. એટલે है २५/-HIN A मा पातु नामा छे. (से कि त निहत्तए) 3 महत! નિરૂક્તિજ નામ એટલે શું?
उत्तर--(निरुत्तिए, महीए सेए, महिसो, भमइय रोवइय भमरो, मुहुं मुहुँ लसइति, मुसलं कविस्स विवलंबएत्थेत्ति य करेइ कवित्थं, चित्ति करेइ, खल्लं च होइ चिक्खिल्लं उन्नो उलूगो, मेहस्स माला, मेहलो-से तं निरुत्तिए) नि३ति नाम मा प्रमाणे छे. महिप, प्रभ२, भुसत, पित्य, ચિકખલ, ઉલૂક, મેખલા, ક્રિયાકારક, ભેદ અને પર્યાયવાચી શબ્દો વડે
For Private And Personal Use Only