Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे परिहार उक्तः। एषामुपलक्षणत्वादितोऽन्योऽपि मूत्रदोपपरिहारो बोध्यः । यथा हि
'अप्पग्गंधमहत्यं, बत्तीसादोसविरहियं जं च ।
लक्खणजुतं सुनं, अट्ठहि य गुणेहि उपवेयं ॥ छाया--अल्पग्रन्थमहार्थ, द्वात्रिंशदोषविरहितं यच्च ।
लक्षणयुक्तं सूत्रम् , अष्टभिश्च गुणैरूपेतम् ॥इति॥ अयं भावः-अल्पग्रन्थमहार्थम्- अल्पग्रन्धं च तद् महाथ चेति अल्पग्रन्थमहार्थम्'उत्पादव्ययध्रौव्ययुक्त सत्' इत्यादि सूत्रम् अल्पग्रन्थ महार्य च भवतीत्यर्थः । तथा-यच्च द्वात्रिंशद्दोषरहितं भवति तत् सूत्रं भवति । सूत्र हि द्वात्रिंशदोपैर्जितं सूत्रं भवति ते द्वात्रिंशदोषाः के ? इति जिज्ञासा संभवेदतस्तानाह
"अलियमुबघायजणयं निरत्यगमपत्थयं छलं दुहिलं ।
निस्सारमहियमूर्ण पुणरुत्तं वाहयमजुत्तं ॥१॥ दोषों का परिहार किया जाता है। ये सब अस्खलित आदि पद उपलक्षणरूप हैं । इसलिये इनसे और भी जो कोई सूत्र संबन्धी दोष होते हैं-उनका भी परिहार हो जाता है । सूत्रकारों ने सूत्र के लक्षण में यह कहा है कि सूत्र ग्रन्थ की अपेक्षा तो अल्प हो-अल्प अक्षरवाला हो-परन्तु अर्थकी अपेक्षो वह महान् हो-बहुत अधिक विस्तारवाला हो । तथा ३२ जो सूत्र के दोष है। उनसे भी वह रहित हो । ग्रन्थकी अपेक्षा अल्प अक्षरवाला होकर भी अर्थ की अपेक्षा महान् सूत्र जैसे 'उत्पादव्ययप्रौव्ययुक्त सत्' यह है । इसी प्रकार से और भी अनेक सूत्र हैं । जिन ३२ दोषों से वर्जित सूत्र होता है, वे ३२ दोष ये हैं-'अलि. यमुवधायनणय इत्यादि । इनका नामनिर्देश इन चार गाथाओं में અસ્મલિત વગેરે પદેથી સૂત્રને પરિહાર કરવામાં આવે છે. આ સર્વ અખલિત વગેરે પદે ઉપલક્ષણ રૂપ જ છે. એથી એમનાથી પણ જે કંઈ સૂત્ર સંબંધી દેષ હોય છે, તેમને પણ પરિહાર થઈ જાય છે. સૂત્ર લક્ષણમાં આ પ્રમાણે કહ્યું છે કે સૂત્ર ગ્રન્થની અપેક્ષાએ તે અલ્પ હોય અ૫ અક્ષર યુક્ત હોય પરંતુ અર્થની અપેક્ષા તે મહાન હોય, બહુ જ વધારે વિસ્તાર યુક્ત હોય. તથા ૩૨ જે સૂત્રના દે છે, તેમનાથી પણ તે રહિત હોય, ગ્રન્થની અપેક્ષા અપાશ્ચરથી યુક્ત હોવા છતાંએ અર્થની અપેક્ષાએ મહાન सूत्रनी २म "उत्पादव्ययध्रौव्ययुक्तं सत्" २मा छ. 241 प्रमाणे मी पण ઘણાં સૂત્ર છે. જે ૩૨ દેષવર્જિત સૂત્ર હોય છે, તે ૩૨ દેશે આ પ્રમાણે छ:-" अलियमुवघायजणय " त्यादि मेमना नामाप मा थारे यार
For Private And Personal Use Only