Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८०
अनुयोगद्वारसूत्रे ऋजुसूत्राभ्युपगमापेक्षयाऽयं विशेषित तरमिच्छति । ऋजुसूत्रो हि-तटस्तटी तटम्'इत्यादीन् भिन्नलिङ्गान् शब्दान् 'गुरुगुरवः' इत्यादीन् विभिन्नवचनांश्च शब्दानेका भिधेयत्वेनेच्छति। शब्दनयस्तु-एतान् भिन्नाभिधेयत्वेनेच्छति भिन्नलिङ्गवचनस्वात् , स्त्री, पुरुषः, नपुंसकं, पुरुषः पुरूषा इति शब्दवत् । तथा चायं नयो नामस्थाग्नाद्रव्यरूपानिन्द्रान् नेच्छति, नामादीनामिन्द्र कार्यकरणाक्षमत्वात् , आकाशकुसुमवत् । अस्य नयस्याभ्युपगमे पूर्वनयाऽभ्युपगमापेक्षयेदमेव विशेपिततरत्वं बोध्यम् । तथा चायम्-'इन्द्रः शक्रः पुरन्दरः' इत्यादीन् समानलिङ्गवचनान् , सूत्रनय की अपेक्षा यह नय अपने वाच्यार्थ को विशेषिततर करके मानता है। ऋजु सूत्रनय-तटः तटी तटम् हन भिन्न २ लिङ्गवाले शब्दों का तथा 'गुरुः गुरुवः इन भिन्न २ वचन वाले शब्दों का वाच्यार्य एक ही मानता है, तब शब्द नय 'स्त्री, पुरुषः नपुंसक' पुरुषः पुरुषाः' इन विभिन्न लिङ्ग और बचनवाले शब्दों के जैसा विभिन्न लिङ्ग और बचन धाले शब्दों के वाच्यार्थ को भिन्न २ मानना है । एकवाच्यार्थरूप नहीं। तथा यह नय नाम स्थापना, और द्रव्यरूप इन्द्रों को नहीं मानता। क्योंकि आकाशकुसुम के जैसा ये नामादिक इन्द्र भावान्द्र के कार्य करने में अक्षम हैं ! ऋजुमूत्रनय की अपेक्षा इस नय द्वारा सम्मत पदार्थ में यही विशेषितरतमता है। इस कथन से यह बात स्पष्ट हो जाती है कि-'जब यह नय भिन्न, वचन युक्त शब्दों का वाच्यार्थ भिन्न २ मानता है, तब जिन शब्दों का लिङ्ग एक है, वचन एक है અપેક્ષા આ નય પિતાના વાવાર્થને વિશેષિતતર કરીને માને છે. બાજુ सूत्र नय 'तटः तटो तटम्' मा भिन्न भिन्न शिवाय शहाना तथा 'गुरुः गुरवः' मिन्न - यनवा शोना पाया माने छे. त्यारे श४ नय 'स्त्री, पुरुषः, नपुसकं' पुरषः पुरुषाः' मा विभिन्न संग, વચનવાળા શબ્દોની જેમ વિભિન્ન લિંગ અને વચનવાળા શબ્દોને વાચ્યાર્થ ભિન્ન ભિન્ન જ માને છે, એક વાર્થ રૂપ નહીં. તથા આ નય નામ સ્થાપના અને દ્રવ્યરૂપ ઈન્દ્રને માનતા નથી. કેમ કે આકાશ કુસુમની જેમ આ નામાદિક ઇન્દ્ર ભાઈના કાર્યને કરવામાં અક્ષમ છે. ઋજુ સૂત્રનયની અપેક્ષા આ નય વડે સમ્મત પદાર્થમાં એજ વિશેષિતતરતમતા છે આ કથનથી આ વાત સ્પષ્ટ થઈ જાય છે કે જ્યારે આ નય ભિન્ન, વચન યુક્ત શબ્દને વાગ્યાથ ભિન્ન ભિન્ન માને છે, ત્યારે જે શબ્દોનું લિંગ એક જ છે, વચન
For Private And Personal Use Only