Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 925
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૨૦ छाया - विष्वग् न सर्वथैव सिकता तैलमिव साधनाभावः । देशोपकारिता या सा समवायेऽपि सम्पूर्णा ॥ इति । इत्थं च ज्ञानक्रिये समुदिते एव मुक्तिकारणं न तु प्रत्येकमिति निष्कर्षः । ततश्व यः सर्वग्राही भवति स एव भावसाधुः । तादृशश्व ज्ञानक्रियावानेव भवतीति व्यवस्थितम् -'तं सव्वनयविसुद्ध जं चरणगुगडिओ साहू' इति । तदेवं सभेदो नयः प्ररूपितः, तत्मरूपणे च सम्पूर्ण नयद्वारमिति सूचयितुमाह- स एष नय इति । इत्थमुपक्रमादीनि चत्वार्यप्यनुयोगद्वाराणि प्ररूपितानि, तत्प्ररूपणे च सम्पूर्णमनुयोगद्वारसूत्रमिति प्रदर्शयितुमाह- अनुयोगद्वाराणि समाप्तानीति ।। सू० २५० ॥ ॥ इति श्री विश्वविख्यात - जगद्वल्लभ-प्रसिद्धवाचक- पञ्चदशभापाकलितललितकलापाळापकप विशुद्धगद्यपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक- श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त' जैनाचार्य ' पद भूषित - कोल्हापुरराजगुरुबालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री Acharya Shri Kailassagarsuri Gyanmandir घासीलालवतिविरचिता अनुयोगद्वारसूत्रस्य - अनुयोगचन्द्रिका टीका सम्पूर्णा ॥ अनुयोगद्वार सूत्रे 'वीसुं न सव्वहच्चिय' इत्यादि । सिकता के एक कण में स्वन्तत्रावस्था में तैलांश नहीं है तब वह समुदायावस्था में कैसे आसकता है ? जिसके एकदेश में उपकारिता होती है तो, उसके समुदाय में संपूर्ण रूप से उपकारिता हो सकती है जैसे-तिलके एक दाने में स्वतंत्रतावस्था में तैलांश है, वह तिलों के समुदायावस्था में पूर्णरूप अवश्य हो सकता है । ऐसी बात भिन्न २ क्रिया और ज्ञान में नहीं है । अतः समुदायरूप में उनमें मुक्ति साधकता का आना बिलकुल उचित ही है। उसका निष्कर्ष यही है समुदित ज्ञान क्रिया ही मुक्ति For Private And Personal Use Only उयां वात उपस्थित थाय छे अतयः - 'वीसुं न सव्वहच्चिय' इत्यादि ।' સિકતાના એક કણમાં સ્વાત ત્રાવસ્થામાં તૈલાશ નથી, ત્યારે તે સમુદાયવસ્થામાં કેવી રીતે સ`ભવી શકે છે. જેના એક દેશમાં ઉપકારતા હૈાય છે તેા તેને સમુદાયમાં સંપૂર્ણ રૂપમાં ઉપકારતા થઇ શકે છે. જેમ તિલના એટલામાં સ્વતંત્રાવસ્થામાં તૈલાંશ છે, તે તàાના સમુદાયાવસ્થામાં પણ રૂપમાં અવશ્ય થઈ શકે જ છે, એવી વાત ભિન્ન ભિન્ન ક્રિયા અને જ્ઞાનમાં નથી. એથી સમુદાય રૂપમાં તેમનામાં મુક્તિ-સાધકતા હેાવી સ્વાભાવિક જ છે. આ બધાને નિષ્કર્ષ આ છે કે સમુદિત જ્ઞાન, ક્રિયા જ મુક્તિનુ કારણ છે; આ પ્રમાણે

Loading...

Page Navigation
1 ... 923 924 925 926 927 928