Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
९०६
अनुयोगद्वारसूत्रे तत्कारणकत्वम्' इत्यादि । अत्र-यस्तदनन्तरोत्पत्तिलक्षणो हेतुरुक्तः सोऽप्यसिद्धो. उनैकान्तिकश्च । यतः स्त्रीमक्ष्यभोगादिक्रियाकालेऽपि ज्ञानमस्त्येव, अन्यथा तत्र प्रवृत्तिरेव न स्यात् । तथा-तीर्थ करस्य शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्त्येव, अन्यथा तस्याः पाप्तिरेव न स्यात् । तस्मात् केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य सिद्धेरदर्शनादसिद्धौ हेतुः । तथा-यथा च तदनन्तरभावित्वलक्षणो हेतुर्मुक्त्यादिपुरुषार्थ सिद्धौ क्रियायाः कारणत्वं साधयति, तथैव ज्ञानस्यापि कारणत्वं साधयति, क्रियायाः सत्वेऽपि ज्ञानमन्तरेण पुरुषार्थसिद्धेः निषन्धक होकर भी पुरुषार्थ सिद्धि क्रिया निरपेक्ष नहीं होती है। अतः तदविनामाविस्वरूप जो हेतु है, वह क्रियारूप निरपेक्ष के साथ भी अविनाभावी होने के कारण अनैकान्तिक भी है । तथा-जो क्रिया. चादीने क्रियानय के पक्ष को लेकर 'यत् यत्समनन्तरमुत्पद्यते तस्य तत्कारणकत्वम्' इत्यादि रूप से कहा है सो वह भी सिद्ध नहीं होता है । क्योंकि यहां हेतु असिद्ध है और अनैकान्तिक भी है। क्योंकि स्त्री तथा भक्ष्य पदार्थ की भोगादि क्रिया के समय में भी तो ज्ञान मोजूद ही है । यदि उस समय ज्ञान न हो तो उसमें प्रवृत्ति ही नहीं हो सकती है। तथा-तीर्थंकर भगवान् को शैलेशी अवस्था में सर्व संवररूप क्रियाकाल में ऐसा तो है नहीं कि ज्ञान न हो उस समय वहां केवल ज्ञान रहता ही है । नहीं तो उसकी प्राप्ति ही उन्हें नहीं हो सकती है। इसलिये केवल क्रिया के अनन्तरभावीरूप से पुरुषार्थ की सिद्धि नहीं देखी जाती है-अतः यह हेतु असिद्ध है । तथा जिस-प्रकार तदनन्तर ર્થની સિદ્ધિમાં જેમ જ્ઞાન કારણ હોય છે, તેમજ ક્રિયા પણ કારણરૂપ હોય છે. કેમકે ક્રિયા વગર પુરૂષાર્થ સિદ્ધિ અસંભવિત હોય છે. આ પ્રમાણે જ્ઞાન નિબ. વક થઈને પણ પુરુષાર્થ સિદ્ધિ ક્રિયા નિરપેક્ષ હેતી નથી. એથી તદવિનાભાવિત્વરૂપ જે હેતુ છે, તે ક્રિયારૂપ વિપક્ષની સાથે પણ અવિનાભાવી લેવા मह अनैति: छे. तेभन २ ठियावाहीसे लियानयना पक्ष र 'यत् यत्समनन्तरमुत्पद्यते तस्य तत्कारण त्वम्' त्या ३५मां युछे, तो ते ५५ सिद्ध થતું નથી. કેમકે સ્ત્રી તથા ભઠ્ય પદાર્થની ભેગાદિ કિયાના સમયમાં પણ જ્ઞાન તે વિદ્યમાન હોય જ છે જે તે સમયે જ્ઞાન ન હોય તે તેમાં પ્રવૃત્તિ થાત નહી તથા તીર્થકર ભગવાનને શૈલેશી અવસ્થામાં સર્વ સંવરરૂપ કિયા કાલમાં એવું તે છે જ નહિ કે જ્ઞાન ન હોય તે સમયે ત્યાં કેવળજ્ઞાન રહે જ છે. નહીંતર તેની પ્રાપ્તિ જ તેમને થાત નહીં એથી કેવળ ક્રિયાના અનન્તર વીરૂપથી પુરુષાર્થની
For Private And Personal Use Only