Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 877
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६० अनुयोगद्वारस्त्र वा बंधपयं वा मोक्खपयं वा सामायियपयं वा णो सामाइय पयं वा। तओ तम्मि उच्चारिए समाणे केसिं च णं भगवंताणं केइ अस्थाहिगारा अहिगया भवंति, केइ अत्थाहिगारा अणहिगया भवंति। तओ तेसिं अगहिगयाणं-अहिगमणट्टाए पयं पएणं वन्नइस्लामि--संहिया य पयं चेव, पयत्थो पयविग्गहो। चालणा य पसिद्धी य, छन्विहं विद्धि लक्खणं ॥” से तं सुत्तप्फासियनिज्जुत्ति अणुगमे। से तं निज्जुत्तिअणुगमे। से तं अणुगमे ॥सू० २४९॥ ___ छाया-अथ कोऽसौ सूत्रस्पर्शकनियुक्त्यनुगमः ? मूत्रस्पर्शकनियुक्त्य नुगमः-सूत्रम् उच्चारयितव्यम् अस्खलितम् अमीलितम् अव्यत्यानेडितं प्रतिपूर्ण प्रतिपूर्णघोष कण्ठोष्ठविप्रमुक्त गुरुवाचनोपगतम् । ततस्तत्र ज्ञास्यते स्वसमयपदं वा परसमयपदं वा बन्धपदं वा मोक्षयदं वा सामायिकपदं वा नो सामायिकपदं चा। ततस्तस्मिन् उच्चारिते सति केषां च खलु भगवतां केचित् अर्थाधिकाराः अधिगता भवन्ति, केचित् अर्थाधिकारा अनधिगता भवन्ति । ततस्तेषाम् अन. धिगतानाम् अधिगमनाथं पदं पदेन वर्णयिष्यामि-'संहिता च पदं चैव, पदार्थ पदविग्रहः । चालना च प्रसिद्धिश्च. षड्विध विद्धि लक्षणम् ॥" स एप सूत्रस्पर्शक नियुक्त्यनुगमः । स एष नियुक्त यनुगमः। स एषोऽनुगमः ॥५० २४९॥ टीका-'से कि तं' इत्यादि शिष्यः पृच्छति-अथ कोऽसौ सूत्रस्पर्शकनियुक्त्यनुगमः ? इति । उत्तरयतिसूत्रस्पर्शकनियुक्त्यनुगमः-सूत्रं स्पृशतीति सूत्रस्पर्शिका, सा चासौ नियुक्ति अब सूत्रकार सूत्रस्पर्शक नियुक्ति अनुगम का निरूपण करते हैं'से किं तं सुत्तप्फासिय' इत्यादि । शब्दार्थ-शिष्य पूछता है-कि (से कि तं सुत्तफासियनिज्जुत्तिअणु. गमे ?) हे भदन्त ! वह पूर्वपक्रान्त स्त्रस्पर्शकनियुक्ति अनुगम क्या है ? હવે સૂત્રકાર સૂત્ર સ્પર્શક નિર્યુક્તિ અનુગામનું નિરૂપણ કરે છે'से कि तं सुत्तफासिय' इत्यादि । शाय:-शिष्य प्रश्न परे है (से कि तं सुत्तप्फासिय निम्जुत्ति अणुगमे ?) 3 RE ? ते पू त सूत्र२५४ नियुति अनुराम शुछे! For Private And Personal Use Only

Loading...

Page Navigation
1 ... 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928