SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६० अनुयोगद्वारस्त्र वा बंधपयं वा मोक्खपयं वा सामायियपयं वा णो सामाइय पयं वा। तओ तम्मि उच्चारिए समाणे केसिं च णं भगवंताणं केइ अस्थाहिगारा अहिगया भवंति, केइ अत्थाहिगारा अणहिगया भवंति। तओ तेसिं अगहिगयाणं-अहिगमणट्टाए पयं पएणं वन्नइस्लामि--संहिया य पयं चेव, पयत्थो पयविग्गहो। चालणा य पसिद्धी य, छन्विहं विद्धि लक्खणं ॥” से तं सुत्तप्फासियनिज्जुत्ति अणुगमे। से तं निज्जुत्तिअणुगमे। से तं अणुगमे ॥सू० २४९॥ ___ छाया-अथ कोऽसौ सूत्रस्पर्शकनियुक्त्यनुगमः ? मूत्रस्पर्शकनियुक्त्य नुगमः-सूत्रम् उच्चारयितव्यम् अस्खलितम् अमीलितम् अव्यत्यानेडितं प्रतिपूर्ण प्रतिपूर्णघोष कण्ठोष्ठविप्रमुक्त गुरुवाचनोपगतम् । ततस्तत्र ज्ञास्यते स्वसमयपदं वा परसमयपदं वा बन्धपदं वा मोक्षयदं वा सामायिकपदं वा नो सामायिकपदं चा। ततस्तस्मिन् उच्चारिते सति केषां च खलु भगवतां केचित् अर्थाधिकाराः अधिगता भवन्ति, केचित् अर्थाधिकारा अनधिगता भवन्ति । ततस्तेषाम् अन. धिगतानाम् अधिगमनाथं पदं पदेन वर्णयिष्यामि-'संहिता च पदं चैव, पदार्थ पदविग्रहः । चालना च प्रसिद्धिश्च. षड्विध विद्धि लक्षणम् ॥" स एप सूत्रस्पर्शक नियुक्त्यनुगमः । स एष नियुक्त यनुगमः। स एषोऽनुगमः ॥५० २४९॥ टीका-'से कि तं' इत्यादि शिष्यः पृच्छति-अथ कोऽसौ सूत्रस्पर्शकनियुक्त्यनुगमः ? इति । उत्तरयतिसूत्रस्पर्शकनियुक्त्यनुगमः-सूत्रं स्पृशतीति सूत्रस्पर्शिका, सा चासौ नियुक्ति अब सूत्रकार सूत्रस्पर्शक नियुक्ति अनुगम का निरूपण करते हैं'से किं तं सुत्तप्फासिय' इत्यादि । शब्दार्थ-शिष्य पूछता है-कि (से कि तं सुत्तफासियनिज्जुत्तिअणु. गमे ?) हे भदन्त ! वह पूर्वपक्रान्त स्त्रस्पर्शकनियुक्ति अनुगम क्या है ? હવે સૂત્રકાર સૂત્ર સ્પર્શક નિર્યુક્તિ અનુગામનું નિરૂપણ કરે છે'से कि तं सुत्तफासिय' इत्यादि । शाय:-शिष्य प्रश्न परे है (से कि तं सुत्तप्फासिय निम्जुत्ति अणुगमे ?) 3 RE ? ते पू त सूत्र२५४ नियुति अनुराम शुछे! For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy