Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९२
अनुयोगद्वारसूत्रे न्थप्रवचनरूपं श्रुतलामायिक, श्रद्धानरूपं सम्पकत्वसामायिकं चेनि सामायिकत्रयं मोक्षमार्गत्वेन मन्यते । ऋजुसूत्रनयस्वयः शब्दनयाश्च संयमरूपं चारित्रसामायिकमेव मोक्षमार्गत्वेन मन्यते इति । तदुक्तम्
तब संजमो अणुमभो, नेग्गय पवयणं च ववहारो। - सज्जुसुयाणं पुण, निव्वाणं संजमो चेव ॥१२॥ : छाया-तपः संयमोऽनुमतौ नैर्ग्रन्थं प्रवचनं च व्यवहारः।
शब्दर्जुमूत्राणां पुनर्निर्वाणं संयम एवं ॥१२॥ इति । अयं भावा-व्यवहारनयः-तप-संयमः-तपःप्रधानः संयमः-चारित्रमामायिक ममानुमतः, नैन्य प्रवचनं श्रुतसामायिकं च शब्दात् सम्यक्त्वसामायिक च ममानुमतं मोक्षमार्गत्वेनेति ब्रूते । व्यवहारग्रहणेन तत्पूर्ववर्तिनो नैगमसंग्रहयोरप्यय मेवाभिमायः। सन्दर्जुसूत्राणां त्रयाणां शब्दनानाम् ऋजुसूत्रस्य चेति चतुर्गा नयानां मते पुनः निर्वाण-प्रोक्षमार्गः संयम एव-चारित्रसामायिकमेव, नेतरे द्वे सर्व संवरचारित्रानन्तरमेव मोक्षप्राप्तेरिति । मार्गरूप से मानते हैं । ऋजुसूत्रनय और शब्द, समभिरूढ़ एवं-एवं भून ये चारों नय संयमरूप चारित्र सामायिक को ही मोक्षमार्गरूप से मानते हैं । तदुक्तम्-'तव संजमो अणुपओ' इत्यादि जो यह गाथा हैउसका भावार्थ पूर्वोक्त रूप से ही है। इसका तात्पर्य यह है कि व्यव. हार नथ तपः प्रधान संगम-अर्थात् चारित्र सामायिक मोक्षमार्गरूप से मुझे मान्य है, नैन्य प्रवचनरूप श्रुतसामायिक मोक्षमार्गरूप से मुझे मान्य है। तथा च शब्दोपात्त सम्यक्त्व सामायिक रूपसे मुझे मान्य है ऐसा करता है यहां व्यवहारनय के ग्रहण से इसके पूर्ववर्ती जो नैगम और संग्रहनय हैं, उनका भी यही अभिप्राय है। तीन शदनयों एवं ऋजुत्र नय इन चार नयों के मन में चारित्र सामायिक ही मोक्ष यारित्र सामायिन भाक्ष भाग ३५मां भान छे. तत-"तव संजमो अणमओ" त्याहि २ म! ॥था छ, तना मापाथ पूरित ३५मां न छे. આનું તાત્પર્ય આ પ્રમાણે છે કે વ્યવહારનય તપઃ પ્રધાન સંયમ એટલે કે ચારિત્ર સામાયિક મોક્ષમાર્ગ રૂપમાં મને માન્ય છે, નગ્રન્થ પ્રવચન રૂપ શ્રત સામાયિક મોક્ષમાર્ગ રૂપમાં મને માન્ય છે, તથા શબ્દોપાત્ત સમ્યક્ત્વ સામા યિક મોક્ષમાર્ગરૂપમાં મને માન્ય છે, આમ કહે છે. અહીં વ્યવહારનયના ગ્રહણથી એના પૂર્વવત જે નૈગમ અને સંગ્રહાય છે, તેને પણ એ જ અભિપ્રાય છે. ત્રણ શબ્દ ન તેમજ અનુસૂત્રનય આ ચાર નાના મતમાં ચારિત્ર સામાયિક જ મોક્ષમાર્ગ છે, બીજા બે નહિ. કેમ કે સર્વ
For Private And Personal Use Only