Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम् ७९९ छाया-सामायिकमपि त्रिविधं सम्यक्त्वश्रुतं तथा चरित्रं च ।
द्विविधं चैव चरित्रम् अगारानगारिकं चैव ॥२३॥ त्रिविधं श्रुतसामायिक, सूत्रम् अर्थश्च तदुभयं चैत्र ।
औपशमिक क्षायिक क्षायोपशमिकं त्रिविधं च सम्यक्त्वम् ॥२४॥
'कइविह' इति चतुर्दशं द्वारम् ॥१४॥ तथा-कस्य जीवस्य सामायिकं भवति-इत्यपि वक्तव्यम् ।
यथा-यस्य जीवस्य आत्मा संयमे नियमे तपसि च सामायिक संनिहितो भवति, तस्य जीवस्य सामायिकं भवति । तथा-यः सेषु स्थावरेषु च सर्वभूतेषु
त्रप्तस्थावरात्मकेषु सकलप्राणिषु समः तुल्यो भवति, तस्य जीवस्य सामायिक भवतीति । तदुक्तम् ।
'जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइकेवलिभासियं ॥१॥ जो समो सवभूएम, तसेसु थावरेसु य ।
तस्स सामाइयं होइ, इइ केवलिभासियं ॥२॥ ये चार गाथाएँ इस विषय में लिखी गई हैं, उनका भावार्थ पूर्वोक्तरूप से ही है। इस प्रकार कतिविध नामका यह चौदहवां द्वार है। तथा'किस जीव के सामायिक होता है, यह द्वार भी कहना चाहिये-जैसे जीव की आत्मा संयम में, तप में और नियम में संनिहित होती है, उस जीव को सामायिक होता है, तथा जो जीव त्रस जीवों के ऊपर और स्थावर जीवों के ऊपर समता का भाव रखता है उस जीव को यह सामायिक होता है। तदुक्तं-'जस्स सामाणिओ अप्पा' इत्यादि સામાયિક છે, અને જે અનગાર સામાયિક છે, તે સર્વવિરતિ સામાયિક छ, तत-'सामाइयं वि तिविहं' त्यात २ ॥ ॥२ था। આ સંબંધમાં લખવામાં આવેલી છે, તેને ભાવાર્થ પૂર્વોક્ત રૂપમાં જ છે. આ પ્રમાણ આ કતિવિધ નામક ૧૪ મું દ્વાર છે. તેમજ કયા જીવને સામાયિક હોય છે, આ દ્વારા વિષે પણ કહેવું જોઈએ, જેમ કે જે જીવન આત્મા સંયમમાં, તપમાં, અને નિયમમા સંનિહિત હોય છે, તે જીવને સામાયિક હોય છે. તથા જે જીવ ત્રસજીવો પર અને સ્થાવર જીવે પર समतानमा २छ तपन ! सामायि४ डाय छ, तत 'जस्स सामाणिओ अप्पा' त्याहि भा था। अबी मापेक्षा छ, तेना
For Private And Personal Use Only