Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वार निरूपणम्
,
'कालमतं च सुर, अद्वापरियहओ य देणो । आसाणवला, उक्कोसमंतरं होई ॥१॥ मिच्छयस्वणस्स - कालो सेसस्स सेससाण्णो । दीर्ण भिणमुत्तं सव्वैसिमिगजीवस्स || || छाया - कालमनन्तं च श्रुते, अद्धापरिवर्त्तकच देशोनः । आशा तनाब हुलानाम्, उत्कृष्टमन्तरं भवति ॥ १ ॥ मिथ्याता वनस्पतिकालः शेषस्य शेषसामान्यः । हीनं भिन्नमुहूर्त्त सर्वेषामिकजीवस्य || २|| इति ॥ इत्येकविंशतितमं द्वारम् ॥ २१ ॥
तथा - अविरहित=निरन्तरं कियन्तं कालं सामायिक प्रतिपत्तारो भवन्तीत्यपि वक्तव्यम् । यथा सम्यक्त्व सामायिकयोर्निरन्तरं प्रतिषतारोऽगारिणः आबलिकाऽसंरूपेयभागकालं यावदुष्टतो भवन्ति । देशविरतिसर्वविरतिसामायि कयो निरन्तरं प्रतिपचारस्तूत्कृष्टतोऽष्टसमयान् यावद् भवन्ति । जघन्यतस्तु सर्वेषां सामाविकानां प्रतिपत्तारो द्वौ समयौ यावद्भवन्ति । तदुक्तम् - अन्तरकाल आशातना बहुल जीवों का हुआ करता है । ऐसा जानना चाहिये । तदुक्तम्' कालमणतंच सुए' इन दो गाथाओं का भावार्थ यही पूर्वोक्त रूप से है । इस प्रकार यह २१ वां द्वार है ।
८५३
अब इस २२ वें द्वार में सरकार यह कह रहे हैं कि सामायिक का निरन्तरकाल कितना है ? जैसे सम्यक्त्व सामायिक और सामायिक इन दो सामायिकों के प्रतिपत्ता अगारी गृहस्थजन निरन्तर उत्कृष्ट से आवलिका के असंख्यातवें भागकाल तक होते हैं। देशविरति, सर्वविरति इन दो सामायिकों के प्रतिपत्ता भव्यजीव, निरन्तर उत्कृष्ट से आठ समय तक होते हैं । जघन्य से तो समस्त सामायिकों के प्रतिपत्ता दा समय तक निरन्तर बने रहते हैं । तदुक्तम्
માટે અંતરકાળ આશાતના બહુલ જીવેાના થાય છે. એમ જાણવું જોઇએ. तहुतभ्-'कालमणतं च सुए' मा मे गाथा मोनो भावार्थ ही पूर्वेतश्यमां છે. આ પ્રમાણે આ ૨૧ મુ' દ્વાર છે.
For Private And Personal Use Only
હવે આ ૨૨ માં દ્વારમાં સૂત્રકાર કહી રહ્યા છે કે સામાયિકને નિર'તરકાળ કેટલેા છે? જેમ સમ્યક્ત્વ સામાયિક અને શ્રુત સામાયિક એએ બન્ને સામાયિકોના પ્રતિપત્તા અગારી ગૃહસ્થજન નિર'તર ઉત્કૃષ્ટથી આવલિ કાના અસ'ખ્યાતમા ભાગ કાળ સુધી હાય છે, દેશવિરતિ, સવિરતિ, એ અને સામાયિકોના પ્રતિપત્તા ભવ્ય જીવ નિર'તર ઉત્કૃષ્ટથી આઠ સમય સુધી હાય છે. જઘન્યથી તેા સમસ્ત સામાયિકોના પ્રતિપત્તા એ સમય સુધી નિર ંતર