Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 872
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वार निरूपणम् ८५५ 1 सामायिकमतिपत्ता तु अष्ट भवपर्यन्तमुत्कृष्टतो भवति, जघन्यतस्त्वेकम् । ततः परं सिध्यति । श्रुतसामायिकप्रतिपत्ता उत्कृष्टतोऽनन्तभवान् भवति । इदं मिथ्याश्रुतापेक्षा बोध्यम् । जघन्यतस्त्वेकं भवम् । ततः परं सिध्यतीति । तदुक्तम्'सम्मत देसरिया, पलियम्स असंखभागमेत्ता उ । अट्ठभवा उ चरिते, अनंतकालं च सुयसमए ॥१॥" छाया - सम्यक्त्व देश विरताः पल्यस्यासंख्यभागमात्रास्तु | अष्टभवांस्तु चरित्रे अनन्तकालं च श्रुतसमये ॥ १॥ इति ॥ ॥ इति त्रयोविंशतितमं द्वारम् ||२३|| तथा - आकर्ष := एकस्मिन् भवे नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणंप्रतिपत्तिरिति यावत् स चापि वक्तव्यः । यथा - सम्यक्त्वश्रुत देश विरतिसामा यिकानामेकभवे उत्कृष्टतः सहस्रपृथक्त्वसंख्यका आकर्षा भवन्ति । सर्वविरतिचारित्र सामायिक का प्रतिपसा उत्कृष्ट से आठ भव और जघन्य से एक भव में होता है, इसके बाद वह सिद्ध हो जाता हैं । एक जीव श्रुत सामायिक का प्रतिपत्ता उत्कृष्ट से अनन्त भवों में होता हैं । यह मिथ्याश्रुत की अपेक्षा जानना चाहिये । तथा जघन्य की अपेक्षा वह एक भव में श्रुतसामायिक का प्रतिपत्ता होता है । इसके बाद वह सिद्धहो जाता है । तदुक्तम्- 'सम्मत देसविरया' इत्यादि गाथा का भावार्थ यही पूर्वोक्तरूप से है । इस प्रकार यह २३ वां द्वार है । 1 तथा - आकर्ष का भी कथन करना चाहिये - एकभव में अथवा अनेकभवों में बार २ सामायिक का ग्रहण करना इसका नाम आकर्ष है। जैसे - सम्यक्त्व सामायिक, श्रुतसामायिक, देशविरतिसामायिकों के आकर्ष एकभव में उत्कृष्ट से सहस्रपृथक्त्व होते हैं । सर्वविरतिજોઈએ. એક જીવન ચારિત્રસામાયિકના પ્રતિપત્તા ઉત્કૃષ્ટથી આઠ ભવમાં અને જઘન્યથી એકલવમાં હોય છે. ત્યારબાદ તે સિદ્ધ થઈ જાય છે. એક જીવ શ્રુતસામાયિકના પ્રતિપત્તા ઉત્કૃષ્ટથી અનંતભવામાં હાય છે. આ મિથ્યાશ્રુતની અપેક્ષા જાણવુ' જોઈએ. તેમ જ જઘન્યની અપેક્ષા તે એક ભવમાં શ્રુતસામાયિકના પ્રતિપત્તા હૈાય છે. ત્યારબાદ તે સિદ્ધ થઇ જાય છે. તદુउतम् -'सम्मत्त देखविरया' इत्याहि गाथान। ભાવાય આ પ્રમાણે પૂર્વોક્ત રૂપમાં જ છે. આ પ્રમાણે આ ૨૩ મુંદ્વાર છે. તથા આકષકનું કથન કરવુ જોઈ એ એક ભવમાં અથવા અનેક ભવામાં વારવાર સામાયિકનું અણુ કરવું તે આકર્ષીક છે. જેમ સમ્યક્ત્વ સામાયિક, વૈશિવરતિ સામાયિક આ ત્રણ સામાયિકાના આકષક એક ભવમાં For Private And Personal Use Only

Loading...

Page Navigation
1 ... 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928