Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वार निरूपणम्
८५५
1
सामायिकमतिपत्ता तु अष्ट भवपर्यन्तमुत्कृष्टतो भवति, जघन्यतस्त्वेकम् । ततः परं सिध्यति । श्रुतसामायिकप्रतिपत्ता उत्कृष्टतोऽनन्तभवान् भवति । इदं मिथ्याश्रुतापेक्षा बोध्यम् । जघन्यतस्त्वेकं भवम् । ततः परं सिध्यतीति । तदुक्तम्'सम्मत देसरिया, पलियम्स असंखभागमेत्ता उ । अट्ठभवा उ चरिते, अनंतकालं च सुयसमए ॥१॥" छाया - सम्यक्त्व देश विरताः पल्यस्यासंख्यभागमात्रास्तु | अष्टभवांस्तु चरित्रे अनन्तकालं च श्रुतसमये ॥ १॥ इति ॥ ॥ इति त्रयोविंशतितमं द्वारम् ||२३|| तथा - आकर्ष := एकस्मिन् भवे नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणंप्रतिपत्तिरिति यावत् स चापि वक्तव्यः । यथा - सम्यक्त्वश्रुत देश विरतिसामा यिकानामेकभवे उत्कृष्टतः सहस्रपृथक्त्वसंख्यका आकर्षा भवन्ति । सर्वविरतिचारित्र सामायिक का प्रतिपसा उत्कृष्ट से आठ भव और जघन्य से एक भव में होता है, इसके बाद वह सिद्ध हो जाता हैं । एक जीव श्रुत सामायिक का प्रतिपत्ता उत्कृष्ट से अनन्त भवों में होता हैं । यह मिथ्याश्रुत की अपेक्षा जानना चाहिये । तथा जघन्य की अपेक्षा वह एक भव में श्रुतसामायिक का प्रतिपत्ता होता है । इसके बाद वह सिद्धहो जाता है । तदुक्तम्- 'सम्मत देसविरया' इत्यादि गाथा का भावार्थ यही पूर्वोक्तरूप से है । इस प्रकार यह २३ वां द्वार है ।
1
तथा - आकर्ष का भी कथन करना चाहिये - एकभव में अथवा अनेकभवों में बार २ सामायिक का ग्रहण करना इसका नाम आकर्ष है। जैसे - सम्यक्त्व सामायिक, श्रुतसामायिक, देशविरतिसामायिकों के आकर्ष एकभव में उत्कृष्ट से सहस्रपृथक्त्व होते हैं । सर्वविरतिજોઈએ. એક જીવન ચારિત્રસામાયિકના પ્રતિપત્તા ઉત્કૃષ્ટથી આઠ ભવમાં અને જઘન્યથી એકલવમાં હોય છે. ત્યારબાદ તે સિદ્ધ થઈ જાય છે. એક જીવ શ્રુતસામાયિકના પ્રતિપત્તા ઉત્કૃષ્ટથી અનંતભવામાં હાય છે. આ મિથ્યાશ્રુતની અપેક્ષા જાણવુ' જોઈએ. તેમ જ જઘન્યની અપેક્ષા તે એક ભવમાં શ્રુતસામાયિકના પ્રતિપત્તા હૈાય છે. ત્યારબાદ તે સિદ્ધ થઇ જાય છે. તદુउतम् -'सम्मत्त देखविरया' इत्याहि गाथान। ભાવાય આ પ્રમાણે પૂર્વોક્ત રૂપમાં જ છે. આ પ્રમાણે આ ૨૩ મુંદ્વાર છે.
તથા આકષકનું કથન કરવુ જોઈ એ એક ભવમાં અથવા અનેક ભવામાં વારવાર સામાયિકનું અણુ કરવું તે આકર્ષીક છે. જેમ સમ્યક્ત્વ સામાયિક, વૈશિવરતિ સામાયિક આ ત્રણ સામાયિકાના આકષક એક ભવમાં
For Private And Personal Use Only